Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 22 अक्टूबरमासः (हि.स.)।
भैयादूज तन्नाम शुक्लवासरे गुरुवासरे, केदारनाथस्य कपाटाः शीतकालाय आवृत्ताः भविष्यन्ति। ततः पूर्वं बुधवासरे प्रातःकाले उत्तराखण्डस्य मुख्यसचिवः आनंद् बर्द्धनः केदारनाथधामम् आगत्य बाबा केदारनाथस्य दर्शनं कृतवान् तथा धामपरिसरे वर्तमानं पुनर्निर्माणं च विकासकृत्यं निरीक्षितम्।
मुख्यसचिवेन जिलाधिकारी प्रतीक जैन इत्यनेन धामे वर्तमानानि सर्वाणि कार्याणि विषये जानकारी गृहिता। तेन अधिकारीभ्यः निर्देशः प्रदत्तः यत् सर्वेषु निर्माणकार्येषु गुणवत्तायाः, सौन्दर्यस्य, धार्मिक-आस्थायाः च विशेषः ध्यानं प्रदत्तव्यम्।
ते अपि उक्तवन्तः – “शुक्लवासरः २३ अक्टूबर, बाबा केदारनाथस्य कपाटाः शीतकालाय आवृत्ताः भविष्यन्ति। कपाटाः आवृत्ताः पश्चात् अपि धामक्षेत्रे सुरक्षा, सामग्री-संरक्षणं, हिमपातस्य परिस्थितौ कार्यपालनं सुनिश्चितं भविष्यति।”
मुख्यसचिवेन अत्र अपि उक्तम् – “अद्यतः आगामिनि यात्रा-सत्रे २०२६ आरम्भः क्रियताम्। सम्बन्धित विभागान् निर्देशितवान् यत् सर्वाणि व्यवस्थापनस्य पूर्वयोजना सिद्धा क्रियन्ताम्, यतः आगामिनि यात्रासमये यात्रिभ्यः उत्तम-सेवाः प्रदास्यन्ताम्।”
तेन अपि बलम् उद्धृतम् यत् विभिन्न विभागानां – विद्युत्, पेयजल, स्वास्थ्य, संचार, परिवहन, सुरक्षा, आपदा-प्रबन्धन – मध्ये समन्वयः दृढीकर्तव्यः।
अत्र अवसरः प्राप्तः यदा जिलाधिकारी प्रतीक जैन मुख्यसचिवं अवगतवान् यत् केदारनाथयात्रायाः सम्बन्धित सर्वे विभागाः पारस्परिक-सहयोगेन कार्यं कुर्वन्ति।
मुख्यसचिवेन धामक्षेत्रे वर्तमानं पुनर्निर्माणकार्यं प्रशंसितम्, तथा उक्तम् – “केदारनाथधामः अद्य सम्पूर्णदेशे पुनर्निर्माणं पुनरुत्थानस्य प्रतीकः अभवत्।”
तेन अपि निर्दिष्टम् – “सरकारस्य, प्रशासनस्य लक्ष्यं केवलं भौतिक-निर्माणं न, किन्तु आस्था-सुविधायाः संतुलित-संयोगं सुनिश्चितं कर्तुं यतः श्रद्धालुभ्यः पवित्रं, सुरक्षितं दिव्यं च अनुभवः लभ्यते।”
अत्र अवसरे प्राप्तः यदा जिलाधिकारी सहित अन्याः अधिकारीः उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार