रक्सौलस्य अक्षरायै लब्धं बिहार अंडर-19 क्रिकेटदलस्य नेतृत्वम्
पूर्वी चंपारणम्,23 अक्टूबरमासः (हि.स.)। भारतीय-क्रीडानियन्त्रण-परिषदा (BCCI) आयोजिते महिला-क्रीड़ा-प्रतियोगितायै ईस्ट-चंपारण् डिस्ट्रिक्ट् क्रिकेट् एसोसिएशन् (ICDCA) सम्बद्धा रक्सौल-निवासी अक्षरा गुप्ता नाम्नी बिहार-अंडर्-19 टीमस्य कप्तान्या नियुक
अक्षरा का फाइल फोटो


पूर्वी चंपारणम्,23 अक्टूबरमासः (हि.स.)।

भारतीय-क्रीडानियन्त्रण-परिषदा (BCCI) आयोजिते महिला-क्रीड़ा-प्रतियोगितायै ईस्ट-चंपारण् डिस्ट्रिक्ट् क्रिकेट् एसोसिएशन् (ICDCA) सम्बद्धा रक्सौल-निवासी अक्षरा गुप्ता नाम्नी बिहार-अंडर्-19 टीमस्य कप्तान्या नियुक्ता।

बिहार-टीम 23 अक्टूबर् 2025 तमे दिने पट्नातः औरंगाबादम् (महाराष्ट्रं) प्रति प्रस्थानं करिष्यति। बिहार-टीमस्य प्रथम-मुकाबला 26 अक्टूबर् 2025 तमस्य दिने आंध्रप्रदेश सह भविष्यति। अनन्तरम् 27, 29, 31 अक्टूबर् च 2 नवम्बर् 2025 तमसि दिने क्रमशः पुडुचेरी, पंजाब, उत्तराखंड, तामिलनाडु टीमानां सह मुकाबला भविष्यति।

ICDCA सचिवः रवि राज उक्तवान् यत् बिहार-क्रीड़ा-एसोसिएशन् (BCA) अक्षरा-गुप्ता नेतृत्व-कौशलं प्रतिभां च विश्वास्य टीमस्य बागडोरं तस्येव दत्तवान्। अक्षरा पूर्वं भिन्न-भिन्न आयु-वर्गेभ्यः बिहार-टीमस्य प्रतिनिधित्वं कृतवती। सा अंडर्-15, अंडर्-19, अंडर्-23 टीमानां प्रतिनिधित्वं कृत्वा सततं उत्कृष्टं प्रदर्शनं कृतवती। उत्कृष्ट-बल्बाजीङ्ग् च उपयोगी-केंद्री-बॉलिङ्ग् कारणेन तया बिहार-टीमाय अनेकानि मैच्-विजयं प्राप्ताः।

अक्षरा संवादे उक्तवती यद् एतस्मिन सत्रे स्वस्यानुकूल-प्रदर्शनं कृत्वा बिहार-सीनियर् टीमे स्थानं लब्धुं प्रयासं करिष्यामि।

उल्लेखनीयम् – अक्षरा-सहितम् ईस्ट-चंपारण् डिस्ट्रिक्ट् क्रिकेट् एसोसिएशन् सम्बद्धः सकीबुल् गनी बिहार-रणजी-दलस्य कप्तान्या नियुक्तः, तथा महिला-खिलाडी प्रीति कुमारी बिहार-सीनियर् (महिला) टीमस्य उपकप्तान्या जिम्मेवारीं प्राप्ता। एते पूर्वी-चंपारण् जिलया गौरवस्य विषयः।

अक्षरा-कप्तानत्वं प्राप्तवती इत्यस्मिन् अवसरि BCA Governing Council कन्वेनरः ज्ञानेश्वरः गौतम्, ICDCA अध्यक्षः आकर्षणः आदित्व, सचिवः रवि राज, संयुक्त-सचिवः कन्हैया प्रसाद, कोषाध्यक्षः अभिषेकः कुमारः ठाकुरः, क्लब् प्रतिनिधयः अयाज् अहमद, खिलाड़ी-प्रतिनिधयः मधुरेन्द्रः सिंह्, ब्यूटी कुमारी, मीडिया-प्रभारी प्रीतेश् रंजन, NCA कोचः मनोज् कनौजिया, अमित् कुमारः, रामेश्वरः साह, वरिष्ठ-खिलाड़ी रामप्रकाशः सिन्हा, प्रभाकरः जयसवाल, संजयः कुमारः टुन्ना, राशिद् जमाल् खान्, गुलाब् खान्, शैलेन्द्रः मिश्रः बाबा, अजयः कुमारः, प्रकाशः कुमारः कन्हैया, प्रिंसः कुमारः, राकेशः कुमारः, हरप्रीत् सिंह् सालूजा इत्यादयः अभिनन्दनं कृत्वा तस्य उज्ज्वल-भविष्याय शुभकामनां प्रेषितवन्तः।

---------------

हिन्दुस्थान समाचार