Enter your Email Address to subscribe to our newsletters


अहमदाबादः, 23 अक्टूबरमासः (हि.स.)। केंद्रीयगृहसहकारितामन्त्री अमितशाहेन गुरुवासरे गुजरातराज्ये साणंदस्थले अहमदाबाद-मालिया रोडे स्थित शांतिपुरा-चतुष्पथात् खोरज जीआईडीसी पर्यन्तं सेक्शनस्य षट्लेनीयविस्तारीकरण-परियोजनस्य शिलान्यासः कृतः। अस्मिन अवसरि राज्यमुख्यमन्त्री भूपेन्द्रपटेल् अपि उपस्थिताः आसन्। एषा सूचना राज्यसूचनाविभागेन विज्ञापिता।
अहमदाबादजनपदसाणंदं तथा समीपक्षेत्रेषु अभूतपूर्वः औद्योगिकविकासः जातः, यस्य कारणेन गुजरातराज्यसड़कविकासनिगमस्य (जीएसआरडीसी) अधीन अस्मिन मार्गे यातायातदबावः अत्यधिकः जातः। प्रतिदिनं ४३,०१४ वाहनेषु चालनेन उत्पन्ना यातायातवरोधसमस्यां दूरकुर्वाणि, वर्तमानचतुर्लेनीय मार्गं षट्लेनीयमार्गेण प्रतिस्थापयितुं तात्कालिकम् आवश्यकता आसीत्।
८०५ कोटि-रूप्यकानाम् अनुमानितव्यये एषः परियोजनाः २८.८ किलोमीटर दीर्घस्य मार्गस्य षट्लेनीयं करणीयम्। योजनायाः अन्तर्गतं २२.७३१ किलोमीटर मार्गस्य उभयोः पार्श्वयोः सर्विस-रोडस्य निर्माणः, १३ लघु-पुलानां चौड़ीकरणं, एकः षट्लेनीय-एलीवेटेड-फ्लाईओवर् तथा एकः त्रिलेनीय-राइट-टर्निंग-फ्लाईओवर् अपि निर्मीयते।
अतिरिक्तं, उलारिया, तेलाव (द्वौ स्थले), साणंद जीआईडीसी-गेट् तथा खोरज जीआईडीसी सहित पञ्च नवानि अंडरपास् निर्मीयन्ते।परियोजनासम्बद्धमार्गेभ्यः सन्नद्धेषु मार्गेषु लगभग १७२ कल्वर्टस्य निर्माणं वा नवीनीकरणं कृतं भविष्यति।
परियोजनस्य पूर्णत्वेन साणंदं वीरमगाम् इत्यादि प्रमुखऔद्योगिककेंद्राणां केवलं न, सुरेन्द्रनगर, शंखेश्वर, राधनपुर, पाटण इत्यादीनि दीर्घमार्ग-यातायाताय अपि सुविधा सुलभा भविष्यति। षट्रखीय-विस्तारीकरणेन परिवहनसुविधायाम् विशेषवृद्धिः, दुर्घटनानां न्यूनता, यातायात-अवरोधनिवारणं च स्यात्, नागरिकेषु ईंधनसमययोः अपि संरक्षणं भविष्यति।
शिलान्यास-कार्यक्रमानन्तरं केंद्रीयगृहमन्त्री अमितशाहः तथा मुख्यमन्त्री भूपेन्द्रपटेल् साणंदक्षेत्रस्य नागरिकैः व्यक्तिगत-संपर्कं कृत्वा नूतनवर्षस्य शुभकामनाः समर्पितवन्तः। ते पुष्पगुच्छैः नागरिकाभिवादनम् अपि स्वागतवन्तः।
अस्मिन् अवसरे विधायकः कनुभाईपटेल्, जनपदकलेक्टर् सुजीतकुमारः, जनपदविकास-अधिकारी विदेहखरे च सहितान् बहवः अधिकारीपदाधिकारी च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / Vibhakar Dixit