Enter your Email Address to subscribe to our newsletters
अररिया 23 अक्टूबरमासः (हि.स.)।राजददलस्य जिलाध्यक्षपदे अविनाशआनन्दस्य मनोयनं कृतम्। राजदप्रदेशाध्यक्षः मङ्गनीलालमण्डलनामधेयः पत्रं निर्गत्य अररिया–जिलस्य रिक्ते राजदजिलाध्यक्षपदे अविनाशआनन्दं नियुक्तवान्। प्रदेशाध्यक्षेन पत्रं निर्गत्य आशा व्यक्ता यत् अविनाशआनन्दस्य नेतृत्वे जिलस्य सांगठनिकआधारः अत्यन्तं दृढो भविष्यति, सामान्यजनानां मध्ये च राष्ट्रियजनतादलस्य भूमिकाया प्रभावी विस्तारः भविष्यति।
अविनाशआनन्दस्य जिलाध्यक्षमनोयने दले कार्यकर्तारः हर्षं व्यक्तवन्तः, तं च अभिनन्दितवन्तः। अविनाशआनन्दः वर्तमानकाले राजददल्याः अति–पिछड–प्रकोष्ठस्य प्रदेश–उपाध्यक्षपदे आसीत्। सः राजददल्याः फारबिसगञ्ज–विधानसभा–क्षेत्रात् प्रत्याशित्वस्य प्रमुखः दावेदारः आसीत्। किन्तु फारबिसगञ्ज–आसना कांग्रेसदलस्य भागे गता इति कारणेन तस्मात् टिकट्–अवसरात् वञ्चितः अभवत्।
सः जिला–प्रदेश–उभयस्तरयोः अनेकासु पदविषु आसीनः सन् निरन्तरं जिला–प्रदेशस्तरकार्यक्रमेषु सहभागित्वेन दलं दृढं कर्तुं प्रयत्नशीलः आसीत्। अविनाशआनन्दस्य जिलाध्यक्षमनोयने राजदनेतारः शाहनवाजआलम्, लवली–नबाब्, अरुण–यादवः, डॉ. क्रान्तिकुंवरः, प्रो. उद्यानन्द–यादवः, प्रो. साबिर–इद्रीशः, राजा–अली, अभियन्ता आयुष–अग्रवालः, महानन्द–विभुः, अमित–पूर्वे, पूर्व–जिलाध्यक्षः मनीष–यादवः, बेलाल–अली इत्यादयः नेता–कार्यकर्तारश्च अभिनन्दनं कृत्वा विश्वासं व्यक्तवन्तः यत् तस्य नेतृत्वे दलं दृढं भविष्यति, आगामी–विधानसभानिर्वाचने च अररिया–जिलात् राजददलस्य महागठबन्धनस्य च प्रत्याशिनः सफलताṃ प्राप्स्यन्ति॥
हिन्दुस्थान समाचार