Enter your Email Address to subscribe to our newsletters

नवदेहली, 23 अक्टूबरमासः (हि.स.)। दीपावली च छठपूजायाः उत्सवान् उत्सवयितुं रेलमार्गेण लक्षलक्षजनानाम् आगमन-गमन-सञ्चारे समुचितं सम्मर्द-व्यवस्थापनं कर्तुं भारतीयरेलवेने अनेकानि उपायानि स्वीकृतानि सन्ति। रेलमन्त्री अश्विनिवैष्णवः एकदिनपूर्वं स्वयम् नवीदिल्ली-रेलस्थानकस्य निरीक्षणं कृत्वा, गुरुवासरे च कृत्रिमबुद्ध्या (ए.आइ.) सञ्चालितं चतुर्विंशतिघण्टानाम् निरीक्षणाय निर्मितं नियन्त्रणकक्षं निरीक्षितवान्।
रेलवेभवने अद्य जनसञ्चारमाध्यमेन सह संवादे रेलमन्त्रिणा अश्विनिवैष्णवेन उक्तं यत् यातायात-पद्धतेः विस्तृतम् अध्ययनं यात्रिणां वर्धमानसङ्ख्यायाश्च विश्लेषणं कृत्वा सम्यक् व्यवस्थापनाय तन्त्रं विकसितं जातम्। अधिकजनसमूहं नियन्त्रयितुं नवीदिल्ली-स्थानके “होल्डिंग-क्षेत्रम्” निर्मितम्। अधुना षट्षष्टाधिकेषु (७६+) रेलस्थानकेषु तादृशं व्यवस्थां स्थापयितुं योजना प्रचलति। अस्य निर्माणाय “राइट्स्” इति संस्थया रूपरेखा रचिता भविष्यति, या आगामिनि वर्षे उत्सवकालस्य पूर्वमेव सिद्धा भविष्यति।
सः अवदत् यत् शताधिकेषु (१००+) स्थानकेषु टिकटकाउण्टराणि वर्धितानि सन्ति। सुरक्षासुधारार्थं सहस्रशः सीसीटीवी-चित्रग्राहकयोजना प्रतिष्ठापिता, सम्मर्दकाले च मञ्चानां स्वच्छतायै विशेषव्यवस्था कृता।
वैष्णवेन उक्तं यत् मण्डल, क्षेत्र (ज़ोन), तथा बोर्ड्-स्तरे नियन्त्रणकक्षाः दीपावल्यामपि चतुर्विंशतिघण्टासप्तदिनपर्यन्तं कार्यरताः आसन्। प्रमुखस्थानकेषु शीघ्रसामञ्जस्यं त्वरितप्रतिक्रियां च सुनिश्चितुं लघुनियन्त्रणकक्षाः अपि स्थापिता। विलम्बपरिहाराय विशेषयात्रारूढानां रेलयानानामुपरि कठोरं निरीक्षणं च क्रियते। एतेषां उपायानां सकारात्मकं परिणामं निर्दिश्य ते अवदन् यत् अस्मिन् उत्सवकाले अद्यावधि एककोट्यधिकाः यात्रिकाः सुरक्षितं गृहं प्राप्ताः।
केंद्रीयमन्त्रिणा अपि उक्तं यत् प्रारम्भे प्रतीक्षालयस्य क्षमता अल्पा आस, अष्टादशोक्तोक्तिदिने (१८ अक्टूबर) अधिका सम्मर्द आसीत्, तस्मात् एकादशविंशतितमे (१९ अक्टूबर) दिने त्वरितं यात्रिकानां सौकर्याय प्रतीक्षालयस्य विस्तारनं कृतम्, अधुना तस्य क्षमता पर्याप्तादपि अधिका अस्ति। चतुर्विंशति, पञ्चविंशति, षड्विंशतिदिनेषु (२४–२६ अक्टूबर) सम्भाव्यम् अधिकजनसमूहं दृष्ट्वा समुचिताः व्यवस्थाः कृता।
सः अवदत् यत् पूर्वस्मिन् वर्षे बिहारगमनाय मुख्यतया सप्त रेलस्थानकेषु एव विश्रान्तयः आसन् — पटना, मुजफ्फरपुर, सहरसा, दरभङ्गा, पूर्णिया, भागलपुर, गयाजी इत्यादिषु। अस्मिन् वर्षे तेषां संख्या अष्टाविंशतिः कृताः, येन यात्रिकानाम् अनुकूलता च सम्मर्ड-नियन्त्रणं च सम्भवितम्। गतवर्षे अस्मिन् कालखण्डे सप्तसहस्रसप्तशताधिकाः (७७००) विशेष-यानानि चालयन्ते स्म, अस्मिन् तु वर्षे तेषां संख्या त्रयोदशसहस्रात् अपि अधिका भविष्यति।
अन्ते रेलमन्त्रिणा उक्तं यत् यद्यपि रेलसेवायाः समक्षं अनेकानि आव्हानानि सन्ति, तथापि यात्रिकसुविधायै विविधाः व्यवस्थाः कृताः, यस्य प्रभावः स्पष्टरूपेण दृश्यते।
---------------
हिन्दुस्थान समाचार / Vibhakar Dixit