भाजपादलस्य - नेशनल कॉन्फ्रेंस विधायकस्य “सांप्रदायिक पार्टी” इत्युक्तिं प्रति प्रदर्शनम्
श्रीनगरम्, 23 अक्टूबरमासः (हि.स.)। भारतीयजनतापार्टी (भाजपा) गुरुवारे नेशनल् कॉन्फ्रेन्स् (एनसी) विधायक बशीर अहमद वीरी द्वारा उक्तम् — यत्र सः पार्टीं “सांप्रदायिक पार्टी” इति आह — तस्य विरोधाय प्रदर्शनं कृतवती। विवरणानुसार, नेशनल् कॉन्फ्रेन्स् वि
भाजपादलस्य - नेशनल कॉन्फ्रेंस विधायकस्य “सांप्रदायिक पार्टी” इत्युक्तिं प्रति प्रदर्शनम्


श्रीनगरम्, 23 अक्टूबरमासः (हि.स.)। भारतीयजनतापार्टी (भाजपा) गुरुवारे नेशनल् कॉन्फ्रेन्स् (एनसी) विधायक बशीर अहमद वीरी द्वारा उक्तम् — यत्र सः पार्टीं “सांप्रदायिक पार्टी” इति आह — तस्य विरोधाय प्रदर्शनं कृतवती।

विवरणानुसार, नेशनल् कॉन्फ्रेन्स् विधायकः बशीर अहमद वीरी पूर्वम् भाजपा-एमएलसी रमेश् अरोड़ा इत्यस्य श्रद्धांजलिं कुर्वन् तस्य योगदानं च कृतकर्माणि च प्रकाशयत्।

सः अपि उक्तवान् यत् अरोड़ा “सांप्रदायिक पार्टी” इत्यस्मिन् संलग्नः अपि सन् “धर्मनिरपेक्ष मानसिकता” इव धारयति।

अस्य टिप्पणीस्य त्वरितं अनन्तरम्, भाजपा-वैधायकाः स्व-सीटभ्यः उत्तिष्ठित्वा प्रदर्शनं कृतवन्तः तथा एनसी-वैधायकस्य विरुद्धं कार्यवाहीं मांगितवन्तः।

पार्टी तस्य टिप्पणीं प्रति आपत्तिं प्रकटवती। भाजपा-वैधायकः शाम् लाल् शर्मा उक्तवान् यत् श्रद्धांजलि-सभा-काले यदा कोऽपि श्रद्धांजलिं ददाति तदा एषा अपमानजनक टिप्पणी कदापि न कर्तव्या।

स्पीकरः अब्दुल् रहीम् राठेर् विधायकेभ्यः उक्तवान् यत् ते श्रद्धांजलिं कुर्वन् कदापि विवादस्पदं टिप्पणीं मा कुर्वन्तु।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani