बस्तर ओलिंपिक : एतावता बस्तर संभागस्य सप्तसु जिलासु 391289 आक्रीड़िभिर्विहितं पंजीयनम्
रायपुरम् 23 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य अनुसूचितजनजातिप्रायः बस्तरसंभागे यूनाम् ऊर्जां, उत्साहं, प्रतिभां च विकसयितुं ‘बस्तर ओलंपिक्–२०२५’ इत्यस्य आयोजनं क्रियते। मुख्यमंत्री विष्णुदेवसायमहोदयस्य मार्गदर्शने, गृहमन्त्रालयस्य (पुलिसविभागस्य
बस्तर ओलंपिक 2025


रायपुरम् 23 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य अनुसूचितजनजातिप्रायः बस्तरसंभागे यूनाम् ऊर्जां, उत्साहं, प्रतिभां च विकसयितुं ‘बस्तर ओलंपिक्–२०२५’ इत्यस्य आयोजनं क्रियते। मुख्यमंत्री विष्णुदेवसायमहोदयस्य मार्गदर्शने, गृहमन्त्रालयस्य (पुलिसविभागस्य) तथा क्रीडा–युवकल्याणविभागयोः संयुक्ततत्वावधानस्य अन्तर्गतं भविष्यमानं एतत् आयोजनं प्रदेशस्य रजतजयन्तीवर्षे बस्तरप्रदेशस्य नूतनं चिह्नं भविष्यति।

‘बस्तर ओलंपिक्–२०२५’ विषये जनानां उत्साहः एवं ज्ञायते यत् अद्यावत् बस्तरसंभागस्य सप्तसु जिलासु एकत्रं ३,९१,२८९ क्रीडकाः पञ्जीकरणं कृतवन्तः — तेषु १,६३,६६८ पुरुषाः तथा २,२७,६२१ स्त्रियः सन्ति। एषा संख्या न केवलं बस्तरयुवानां क्रीडाप्रति वर्धमानं उत्साहं दर्शयति, किन्तु एतदपि प्रमाणयति यत् बस्तरभूमौ क्रीडा इदानीं नूतनसामाजिकचेतनायाः समभागितायाश्च प्रतीकः अभवत्।

एतस्य आयोजनस्य मुख्योद्देशः अस्ति — बस्तरप्रदेशस्य युवान् मुख्यधारया संयोजयितुं, तेषां नैसर्गिकक्रीडाप्रतिभां च प्रकटयितुं। एषा पहलः केवलं क्रीडायोजनं न, अपितु शासनस्य च जनस्य च मध्ये विश्वाससंवादयोः सेतुर्भविष्यति।

प्रधानमन्त्री नरेन्द्रमोदीमहोदयः अपि स्वस्य ‘मन की बात’ कार्यक्रमे उक्तवान् — “बस्तर ओलंपिक् केवलं क्रीडायोजनं नास्ति, अपितु स एव मंचः यत्र विकासः च क्रीडाः च संमीलितौ, यत्र अस्माकं युवानः स्वप्रतिभां निखिलं विकसयन्ति, नवभारतस्य निर्माणे च संलग्नाः भवन्ति।” एषः आदर्शः समग्रे देशे ‘क्रीडामाध्यमेन शान्तेः विश्वासस्य च’ अनन्यः उपक्रमः इति दृष्टः भवति।

प्रतियोगितासु एथलेटिक्स्, तीरन्धानम्, फुटबॉल्, बैडमिन्टनम्, कबड्डी, खोखो, वॉलीबॉल्, कराटे, वेटलिफ्टिंग्, हॉकी इत्यादयः क्रीडाः सम्मिलिताः सन्ति। अत्र न केवलं आधुनिकक्रीडानां प्रोत्साहनं भविष्यति, अपि तु देशीयपरम्परासम्बद्धानां क्रीडकानामपि अवसरः प्रदास्यते।

‘बस्तर ओलंपिक्’ इत्यस्मिन् जूनियरवर्गः (१४–१७ वर्ष) सीनियरवर्गश्च अस्ति, अपि च विशेषश्रेणीअन्तर्गताः प्रतिभागिनः — नक्सलहिंसायाः परिणामेन दिव्याङ्गाः, आत्मसमर्पितनक्सलिनश्च — अपि सम्मिलिताः भविष्यन्ति। एषा पहलः क्रीडामाध्यमेन पुनर्वासस्य, पुनर्जीवनस्य, सामाजिकैक्यस्य च दिशि ऐतिहासिकं चरणं भवति।

प्रतियोगिताः त्रिषु स्तरासु आयोज्यन्ते — विकासखण्डे, जिलास्तरे, संभागस्तरे च। विकासखण्डस्तरे प्रतियोगिता २५ अक्टोबरतः, जिलास्तरे ५ नवम्बरतः, संभागस्तरे २४ नवम्बरतः आरभ्यते। विजेतारः नगदपुरस्कारैः, पदकैः, ट्रॉफीभिः, शील्डभिः च सम्मानिता भविष्यन्ति। नगदराशिः प्रत्यक्षलाभांतरणप्रणाल्या क्रीडकानां बैंककोषे संकलीभविष्यति।

संभागस्तरविजेतारः “बस्तर यूथ् आइकॉन्” इति नाम्ना प्रचारिता भविष्यन्ति। एषः ‘स्पोर्ट्स् फॉर् पीस्’ आदर्शः बस्तरप्रदेशे नूतनसामाजिकचेतनायाः प्रतीकः भविष्यति।

‘बस्तर ओलंपिक्–२०२५’ कृते वनभैंसः तथा पहाडीमैना इत्येतौ शुभंकररूपेण नियुक्तौ, यौ बस्तरस्य जीवन्ततां सामुदायिकशक्तिं च प्रतीकयतः। एषः उत्सवः केवलं क्रीडानाम् एव न, अपि तु बस्तरसंस्कृतेः सौहार्दस्य विकासस्य च नूतनयुगस्य महोत्सवः भविष्यति॥

---------------

हिन्दुस्थान समाचार