वाराणस्यां भ्रातृद्वितीयापर्व हर्षोल्लासपूर्वकं आसीत्, भगिन्यः परम्परानुसारं कूटितवत्यः गोधनम्
“गोधन भइया चलले अहेरिया, खिलिच बहना दे लीं आशिष, जिउसहू मोरा भइया” इत्यादीनि पारम्परिकगीतानि गायित्वा भ्रातॄणां दीर्घायुषः कामितः। वाराणसी, 23 अक्तुबरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरीकाश्यां (वाराणसी) गुरुवासरे कार्तिकमासस्य कृष्णपक्षे द्वि
भाईदूज पर्व मनाती महिलाए


भाईदूज पर्व मनाती महिलाए


“गोधन भइया चलले अहेरिया, खिलिच बहना दे लीं आशिष, जिउसहू मोरा भइया” इत्यादीनि पारम्परिकगीतानि गायित्वा भ्रातॄणां दीर्घायुषः कामितः।

वाराणसी, 23 अक्तुबरमासः (हि.स.)। उत्तरप्रदेशस्य धार्मिकनगरीकाश्यां (वाराणसी) गुरुवासरे कार्तिकमासस्य कृष्णपक्षे द्वितीयातिथौ भ्रातृद्वितीयानामकं पर्व परम्परागतरीत्या उल्लासपूर्णे वातावरणे आचरितः। भगिन्यः स्वभ्रातॄणां दीर्घायुं सुखसमृद्धिं च कामयमानाः व्रतम् उपविष्टाः, पारम्परिकविधिना ‘गोधनकूटन’ इत्यस्य रीतिम् अनुष्ठितवत्यः।

जनपदस्य नगरीयप्रदेशेषु, नगरेषु, ग्रामप्रदेशेषु च भगिन्यः गृहस्य बहिर्भागे तथा मार्गेषु स्वच्छतां कृत्वा गोमयात् गोधनचक्रं निर्मितवत्यः। आयुचक्रे गूङ्भटकैयकसहितं पूजनसामग्रीं स्थाप्य च सज्जीकृतम्। परम्परानुसारं वृद्धमहिलानां निर्देशानुसारं मूसलेन गोधनं कूटितम्।

एवं कृत्वा भगिन्यः पारम्परिकगीतं —

“गोधन भइया चलले अहेरिया, खिलिच बहना दे लीं आशिष, जिउसहू मोरा भइया”

— गायित्वा भ्रातॄणां दीर्घायुषः प्रार्थितः।

व्रतपूजनानन्तरं भगिन्यः गोधनचक्रस्थं गूङ्भटकैयककण्टकं जिह्वया स्पृष्ट्वा भ्रातॄणां कुशलार्थं प्रार्थितवत्यः। ततः गृहं गत्वा भ्रातॄणां आरतीं कृत्वा तिलकं दत्वा, प्रसादं च भोजितवत्यः। भ्रातरः अपि भगिनीनां रक्षणस्य संकल्पं कृत्वा उपहारान् प्रदत्तवन्तः।

पर्वेण सह नगरस्य आपणाः विशेषरमणीयतां प्राप्तवन्तः। मिष्टान्नं - उपहारविक्रयस्थलेषु जनसमूहः दृष्टः। सेनास्थलं, मार्गबसयानस्थानम्, निजी बसस्थलेषु च विवाहिताभगिनीनां मायके आगमन-गमनस्य कोलाहलः सम्पूर्णे दिवसे निरन्तरं आसीत्।

स्थानिकपरम्परानुसारं भगिन्यः गोवर्धनपूजायाः बेद्याम् उपरि मिष्टान्नं, चनं, गूङ्भटकैयकपादपञ्च स्थापयन्ति। पूजापूर्व तस्य पादपस्य “शापदान” इत्यस्य परम्परा अस्ति, किन्तु पूजान्ते स एव शापः “आशीर्वादः” इत्यस्ति।

---

पौराणिककथासम्बद्धा मान्यता

भ्रातृद्वितीयापर्वणः सूर्यदेवस्य भार्यायाः छायायाः तथा तयोः संतानयोः—यमराजः यमुना—सम्बद्धः। कथां श्रूयते— यमुना स्वभ्रातरं यमराजं पुनः पुनः गृहागमनाय आमन्त्रयति स्म, किन्तु सः स्वकर्तव्येषु व्यस्तः ताम् अनवगृह्णाति स्म। एकस्मिन्नेव दिने—कार्तिकशुक्लद्वितीयायां—यमराजः भगिन्याः गृहं आगतः। यमुना तं आदरपूर्वकं पूजयित्वा स्वाद्वन्नं भोजयामास। प्रसन्नः यमराजः वरदानं प्रार्थयितुं तस्या उपरि प्राह— “वरं वृणीष्व।” यमुना उक्तवती— “भवान् प्रतिवर्षं अस्मिन् दिने मम गृहं आगच्छतु। यः भ्राता अस्मिन् दिने भगिन्याः गृहं गत्वा तस्य आतिथ्यं स्वीकरोति, स यमराजस्य भयात् मुक्तः भविष्यति।” यमराजः “तथास्तु” इति उक्त्वा गतवान्। एतस्मात् परम्परा प्रवृत्ता।

मान्यते च— यः भ्राता कार्तिकशुक्लद्वितीयायां भगिन्यया तिलकं गृह्णाति, तं यमराजस्य भयः न स्पृशति।

---

हिन्दुस्थान समाचार / Dheeraj Maithani