खूंटी जनपदे बंगसमुदायेन भाईदूजोत्सवः उत्साहेन आयोजितम्
खूंटी, 23 अक्टूबरमासः (हि.स.)। खूंटी जनपदे बंगसमुदायेन गुरुवारे भाई दूज उत्सवः सोत्साहेन आयोजितम्। सैकतकुमारदासः उक्तवान् यत् भाई दूजम् “यम-द्वितीया” इत्यपि कथ्यते। दीपावलिः पंचमं च अन्तिमं दिनम् अस्य उत्सवस्य समयः। एषः पर्वः भ्रातृ-भगिनी-स्नेहस्
खूंटी। खूंटी के बंग समुदाय  द्वारा गुरुवार को भाई दूज  धूम धाम से मनाया गया।  सैकत कुमार दास ने  बताया  भाई दूज को यम द्वितीया भी कहा जाता है। दीपावली के पांचवें और अंतिम दिन  यह त्योहार मनाया जाता है। यह त्योहार भाई-बहन के प्रेम, त्याग और समर्पण का प्रतीक है, जिसमें भाई बहन की रक्षा का वचन देता है। ऋग्वेद और पुराणों में इस पर्व का उल्लेख मिलता है, जो इसे दीपावली का सबसे प्राचीन और प्रामाणिक पर्व बनाता है। कार्तिक शुक्ल पक्ष की यह द्वितीया  तिथि यम को  समर्पित है। पांच पर्वों में भाई दूज अकेला ऐसा त्योहार है जिसका स्पष्ट जिक्र वेदों में आता है और इस तरह यह दीपावली के दौरान मनाया जाने वाला सबसे प्राचीन और सबसे ज्यादा ऑथेंटिक (प्रामाणिक) पर्व है, जो अपने असली स्वरूप और असली कारण के साथ है। इसमें न समय के साथ कोई बदलाव आया है और न ही इसका उद्देश्य बदला है। फोटो


खूंटी, 23 अक्टूबरमासः (हि.स.)। खूंटी जनपदे बंगसमुदायेन गुरुवारे भाई दूज उत्सवः सोत्साहेन आयोजितम्।

सैकतकुमारदासः उक्तवान् यत् भाई दूजम् “यम-द्वितीया” इत्यपि कथ्यते। दीपावलिः पंचमं च अन्तिमं दिनम् अस्य उत्सवस्य समयः। एषः पर्वः भ्रातृ-भगिनी-स्नेहस्य, त्यागस्य, समर्पणस्य च प्रतीकः अस्ति, यत्र भ्राता भगिन्याः रक्षणाय प्रतिज्ञां दत्तुं स्वीकरोति।

ऋग्वेदे च पुराणेषु अपि अस्य पर्वस्य उल्लेखः दृश्यते, यत् दीपावलिः-काले आयोज्यते, तस्मात् एषः दीपावलिः-काले प्राचीनतमः च प्रामाणिकतमः च पर्वः इति ज्ञायते। कार्तिक-मासस्य शुक्ल-पक्षे द्वितीया तिथि यमदेवाय समर्पिता अस्ति।

पञ्च पर्वेषु भाई दूज एव एषः एकमेव पर्वः यस्य स्पष्टं उल्लेखं वेदेषु लभ्यते। अतः एषः दीपावलिकाले आयोज्यते, स्वप्रामाणिकं स्वरूपं च कारणं च रक्षति। न समये परिवर्तनं जातं, न च उद्देश्येऽत्र विस्थापनम् अभवत्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani