Enter your Email Address to subscribe to our newsletters

खूंटी, 23 अक्टूबरमासः (हि.स.)। खूंटी जनपदे बंगसमुदायेन गुरुवारे भाई दूज उत्सवः सोत्साहेन आयोजितम्।
सैकतकुमारदासः उक्तवान् यत् भाई दूजम् “यम-द्वितीया” इत्यपि कथ्यते। दीपावलिः पंचमं च अन्तिमं दिनम् अस्य उत्सवस्य समयः। एषः पर्वः भ्रातृ-भगिनी-स्नेहस्य, त्यागस्य, समर्पणस्य च प्रतीकः अस्ति, यत्र भ्राता भगिन्याः रक्षणाय प्रतिज्ञां दत्तुं स्वीकरोति।
ऋग्वेदे च पुराणेषु अपि अस्य पर्वस्य उल्लेखः दृश्यते, यत् दीपावलिः-काले आयोज्यते, तस्मात् एषः दीपावलिः-काले प्राचीनतमः च प्रामाणिकतमः च पर्वः इति ज्ञायते। कार्तिक-मासस्य शुक्ल-पक्षे द्वितीया तिथि यमदेवाय समर्पिता अस्ति।
पञ्च पर्वेषु भाई दूज एव एषः एकमेव पर्वः यस्य स्पष्टं उल्लेखं वेदेषु लभ्यते। अतः एषः दीपावलिकाले आयोज्यते, स्वप्रामाणिकं स्वरूपं च कारणं च रक्षति। न समये परिवर्तनं जातं, न च उद्देश्येऽत्र विस्थापनम् अभवत्।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani