उत्साहेन समाचरितं भाईदूज इति पर्व,भगिन्योऽकुर्वन् भ्रातॄणाम् आरतीम्
धमतरी, 23 अक्टूबरमासः (हि.स.)। धमतरी नगरसहित ग्रामप्रदेशेषु “भाइयाद्वितीया” पर्व पूर्णा श्रद्धया उल्लासेन च आयोज्यते। अस्मिन अवसरि भगिन्यः भ्रातरः आरतीं कृत्वा तेषां दीर्घायुष्यम् इच्छन्ति स्म। तत्रैव भ्रातरः अपि भगिन्यः रक्षणस्य प्रतिज्ञां दत्त्व
भाईदूज का पर्व मनाया गया।


धमतरी, 23 अक्टूबरमासः (हि.स.)।

धमतरी नगरसहित ग्रामप्रदेशेषु “भाइयाद्वितीया” पर्व पूर्णा श्रद्धया उल्लासेन च आयोज्यते। अस्मिन अवसरि भगिन्यः भ्रातरः आरतीं कृत्वा तेषां दीर्घायुष्यम् इच्छन्ति स्म। तत्रैव भ्रातरः अपि भगिन्यः रक्षणस्य प्रतिज्ञां दत्त्वा उपहारं प्रदत्तवन्तः।

पञ्चदिवसीयायाः दीपावल्याः पर्वणः पञ्चमे दिने, कार्तिक शुक्ल द्वितीयायां, “भाइयाद्वितीया” पर्वः आयोज्यते। गृहेषु “भाइयाद्वितीया” उल्लासः दृष्टः। शुभमुहूर्ते एषः पर्वः आयोज्यते। आरतीथालं सज्य भगिन्यः भ्रातरः आरतीं कृतवन्तः। तिलकं कृत्वा, मुखं मधुरं कृत्वा नारिकेलं दत्तवन्तः। भगिन्यः अपि भ्रातरः उपहारं प्राप्नुवन्ति स्म।

एषः पर्वः विशेषतया लघु बालकेभ्यः उत्साहेन दृष्टः। गृहेषु दीपप्रज्वलनं, रंगोली च कृताः। गृहे खीर-पूड़ी च अन्ये खाद्यानि निर्माय भगवते भोगरूपेण अर्पितानि।

पण्डितः राजकुमार तिवारी उवाच – “शास्त्राणां अनुसारं ‘भाइयाद्वितीया’ पर्वः विशेषं महत्वं वर्तते। लङ्कादहनानन्तरं यदा श्रीरामः माता सीतया सह अयोध्यां प्रत्यागताः, तदा अयोध्यावासिनः श्रीरामं भ्रातृवत् मान्यते पूजितवन्तः। तस्मात् एषा परम्परा वर्तमानकालपर्यन्तं सञ्चरति।”

अञ्चले उत्साहस्य वातावरणं दृष्टं।

---

हिन्दुस्थान समाचार