भगिनीभिः भ्रातॄन् तिलकं कृत्वा तेषां दीर्घायुः सुखसमृद्धिः च प्रार्थिता
भ्रातृद्वितीया पर्वः उल्लासेन समारोहितः
भैयादूज के दिन भाई का टीका करती बहन


फतेहपुरम्, 23 अक्टूबरमासः (हि.स.) उत्तरप्रदेशराज्यस्य फतेहपुरजनपदे गुरुवासरे भ्रातृद्वितीयापर्वः अतिशयेन उत्साहेन धूमधामेन च आचालितः। दीपोत्सवस्य पञ्चसु दिवसपर्वेषु अन्त्यः दिवसः भ्रातृद्वितीया इति ज्ञायते। भगिन्यः स्वभ्रातॄन् तिलकं कृत्वा तेषां दीर्घायुषः सुखसमृद्धेः च प्रार्थनां अकुर्वन्।

अद्य प्रभाते एव भ्रातृद्वितीयापर्वणि भ्रातॄणां भगिनीनां च उत्साहः दृश्यते स्म। या भगिन्यः कारणवशात् स्वभ्रातॄन् प्राप्तुं न शक्नुवन्ति स्म, ताः भगिन्यः स्वयमेव भ्रातॄणां गृहं गत्वा रोचनाटीकां कृत्वा मिष्टान्नं भोज्यं च दत्त्वा भ्रातृद्वितीयां उत्सवेन आचेरन्। नारीणां प्रभाते एव भ्रातृद्वितीयाकथाश्रवणं कृतम्, उपवासः च धारितः। ताः स्वभ्रातॄणां दीर्घायुषः प्रार्थनां च अकुर्वन्। भ्रातॄणां च भगिनीभ्यः भेंटस्वरूपेण उपहारदानं कृतम्।

**एषा पौराणिकी कथा अस्ति।**

स्थानीयमहिला लतापुरीगोस्वामिनाम्ना उक्तवती— भ्रातृद्वितीयापर्वः प्रेमस्नेहयोः प्रतीकः इति। अस्य पर्वणः सम्बन्धिनी पौराणिकी कथा अस्ति। भगवानः सूर्यदेवस्य पत्नी छाया नाम्ना आसीत्, यस्याः गर्भात् यमराजः यमुना च जातौ। यमुना स्वभ्रातरं यमराजं प्रति अत्यधिकं स्नेहम् अकुर्वत्। सा निरन्तरं निवेदनं कृत्वा उक्तवती— “त्वं स्वमित्रैः सहितः मम गृहम् आगत्य भोजनं कुरु।” किन्तु स्वकर्मव्यग्रतया यमराजः तां सदा निरस्यत्। एकस्मिन्नेव दिने कार्तिकशुक्लपक्षे यमुना यमराजं भोजनाय आमन्त्र्य वचनबद्धं अकुरुत।

यमराजः चिन्तितवान्— “अहं सर्वेषां प्राणहरः अस्मि, मम गृहं कोऽपि आमन्त्रणं न करोति, किन्तु मम भगिनी प्रेमतः आमन्त्रयति, ततः तस्याः आज्ञां पालनं मम धर्मः।” यमराजः भगिन्याः गृहम् आगच्छन् नरके वसतः सर्वान् जीवांश्च मुक्तवान्। तस्मात् एव एषः दिवसः भगिन्याः भ्रातरं प्रति स्नेहसंबन्धस्य प्रतीकत्वेन आदरात् आचर्यते।

हिन्दुस्थान समाचार / अंशु गुप्ता