पवित्रं ‘जोड़ा साहिब’ इत्यस्य चरणसुहावां “गुरुचरनयात्रा” सप्तविंशति दिनाङ्के लखनऊनगरम् आगमिष्यति
नवदिल्ली-नगरस्य गुरुद्वारा “मोतीबाग साहिब” इत्यस्मात् अद्य आरभ्य यात्रा प्रवर्तिता। पवित्रं ‘जोड़ा साहिब’ पटना-नगरस्य गुरुद्वारे दर्शनार्थम् स्थाप्यते। लखनऊनगरम् , 23 अक्टूबरमासः (हि.स.)। पवित्रं “जोड़ा साहिब” धृत्वा देहल्याः प्रस्थिता चरणसुहावां
पवित्रं ‘जोड़ा साहिब’ इत्यस्य चरणसुहावां “गुरुचरनयात्रा” सप्तविंशति दिनाङ्के लखनऊनगरम् आगमिष्यति


नवदिल्ली-नगरस्य गुरुद्वारा “मोतीबाग साहिब” इत्यस्मात् अद्य आरभ्य यात्रा प्रवर्तिता। पवित्रं ‘जोड़ा साहिब’ पटना-नगरस्य गुरुद्वारे दर्शनार्थम् स्थाप्यते।

लखनऊनगरम् , 23 अक्टूबरमासः (हि.स.)। पवित्रं “जोड़ा साहिब” धृत्वा देहल्याः प्रस्थिता चरणसुहावां “गुरुचरनयात्रा” विभिन्ननगराणां माध्यमेन सप्तविंशतितमे अक्टूबरमासे लखनऊनगरे रात्रि-विरामं करिष्यति। ततः यात्रा कानुपरस्य साहाय्यं प्रति प्रस्थानं करिष्यति, अन्ते पटना-नगरस्य गुरुद्वारे यात्रायाः समापनं भविष्यति।

गुरु गोबिंदसिंह महाराजस्य (दक्षिणपादस्य पादत्राणस्य, आकारः ११ × ३) तथा माता साहिबकौरजी (वामपादस्य पादत्राणस्य, आकारः ९ × ३) पवित्रजुता-संयोगः सिखसमुदायाय अतीव श्रद्धापूर्णं पावनं च प्रतीकं भवति। दसमपिता गुरु गोबिंदसिंह महाराजः (खालसा-पंथस्य संस्थापकः) तथा माता साहिबकौरस्य पवित्र-पादत्राणस्य एषः युग्मः १७०४ ई. तमे आनंदपुरसाहिबे पुरीकुलस्य पूर्वजेषु सुपूजितः अभवत्। ततः कालात् एषः युग्म पुरीकुलस्य संवर्धनं जातम्, यः पीढीशः सुरक्षितः आसीत्। ‘जोड़ा साहिब’ अन्तिमं संरक्षकः सरदारजसमीतसिंहपुरी, करोलबागे निवसन् आसीत्। तस्यां विथौ एषः युग्म स्थितः आसीत्, तस्य नामकरणं स्थानस्य पवित्रता मनसि कुर्वन् गुरु गोबिंदसिंह मार्ग इत्युक्तम्।

सरदार जसमीतसिंह पुरी निधनानन्तरं, तस्या पत्नी मनप्रीतसिंह पुरी, सरदारहरदीपसिंह पुरी (पुरीकुलस्य वरिष्ठपुरुष-सदस्येभ्यः) प्रति याचना कृत्वा ‘जोड़ा साहिब’ सुरक्षितं कर्तुं, भविष्ये सार्वजनिकश्रद्धायै प्रदर्शितुं निवेदितम्। पवित्रजोड़ा साहिबस्य प्रामाणिकता सुनिश्चितुं, सरदारहरदीपसिंह पुरी भारतस्य संस्कृतिमन्त्रालयात् सम्बन्धितविशेषज्ञैः परीक्षणं कर्तुं निवेदितवान्। संस्कृतिमन्त्रालयस्य सिखविद्वानस्य प्रतिवेदनानि स्पष्टयन्ति यत् एषः ऐतिहासिकदस्तावेजेषु उल्लिखितः पवित्रजोड़ा साहिबः प्रामाणिकः अस्ति।

एषः पवित्रजोड़ा साहिबः प्रसिद्धसिखविद्वान् भाई काहनसिंहनाभा द्वारा १९३० तमे वर्षे लिखिते “गुरशबद्रत्नाकरमहानकोषे” अपि उल्लिखितः। ततः प्रामाणिकतायाः पुष्टि कृते आईजीएनसीए द्वारा कार्बन-परीक्षणम् अपि कृतम्। ततः सरदारहरदीपसिंहपुरी पवित्रजोड़ा साहिबस्य उचितव्यवस्थापनाय प्रसिद्धसिख-समितिं गठनं कृतवान्। समितिविस्तारपूर्वकं विचारविमर्शं कृत्वा निवेदनं कृतवती यत् पवित्रजोड़ा साहिबः पटना-साहिब-गुरुद्वारे सार्वजनिकदर्शनार्थ स्थाप्यः भवेत्। समिति-सदस्यैः प्रतिवेदनं संयोजितं, १६ सितम्बर २०२५ तमे दिनाङ्के प्रधानमन्त्रिणा समर्पितम्, येन कार्यालयेन ट्वीट् अपि कृतम्।

तस्मात्, सिख-संगते हितधारकैः सह व्यापकपरामर्शः आयोजितः, यत्र दिल्ली-सिख-गुरुद्वारा-प्रबंधनसमिति (अध्यक्षः सरदार हरमीतसिंह कालका) तथा तख्त श्री हरमंदिर पटना-साहिब (अध्यक्षः सरदार जगजोतसिंह सोही) सम्मिलिताः। ते दिल्ली, हरियाणा, उत्तरप्रदेश, बिहार च सम्बन्धित गुरुद्वाराणि सम्पर्क्य पवित्रजोड़ा साहिबस्य अंतिमविश्रामपूर्वं सार्वजनिकदर्शनार्थ यात्रायाः आयोजनाय प्रस्तावं प्रस्तोतुम् उचितम् अभवत्।

एवं, नगरकीर्तनं गुरुद्वारा मोतीबाग साहिब, नई दिल्ली-नगरात् गुरुवार्, २३ अक्टूबर २०२५ तमे दिने प्रातः १० वादने आरभ्य, हरियाणा तथा उत्तरप्रदेशमार्गेण देहलीतः पटना-पर्यन्तं यात्रा प्रवर्तिता। पटना-नगर एव यात्रायाः अन्त्यबिन्दु भविष्यति।

---------------

हिन्दुस्थान समाचार / Vibhakar Dixit