इतिहासपृष्ठेषु २४ अक्टूबरदिनाङ्कः :- एकत्व-शान्तेः च प्रतीकं “वर्ल्ड यूनाइटेड डे” इत्युक्तं मन्यते
प्रतिवर्षं २४ अक्टूबरे “वर्ल्ड यूनाइटेड डे” अथवा संयुक्तराष्ट्रदिनः मन्यते। एतत् दिनं १९४५ तमे संवत्सरे संयुक्तराष्ट्रसंघस्य चार्टरस्य प्रवर्तनस्य वार्षिकोत्सवस्य प्रतीकः अस्ति। द्वितीयविश्वयुद्धस्य समाप्त्यंतरं यदा जगत् शान्त्या स्थैर्यं च अन्विष्
प्रतीकात्मक।


प्रतिवर्षं २४ अक्टूबरे “वर्ल्ड यूनाइटेड डे” अथवा संयुक्तराष्ट्रदिनः मन्यते। एतत् दिनं १९४५ तमे संवत्सरे संयुक्तराष्ट्रसंघस्य चार्टरस्य प्रवर्तनस्य वार्षिकोत्सवस्य प्रतीकः अस्ति। द्वितीयविश्वयुद्धस्य समाप्त्यंतरं यदा जगत् शान्त्या स्थैर्यं च अन्विष्यत्, तदा मानवतायै संयुक्तराष्ट्रसंघस्य स्थापना कृतम्, येन सर्वमानवाः एकस्मिन साझा मंचे सम्मिलित्वा कार्यं कर्तुं शक्नुवन्ति। एतत् दिनं मन्यते चेत् संयुक्तराष्ट्रस्य उद्देश्यानि, उपलब्धयः, वैश्विकयोगदानं च जनैः अवबोधितुं। एतत्दिनं स्मरयति यत् विश्वस्य महत्त्वपूर्णाः समस्याः—युद्धम्, दरिद्रता, जलवायुपरिवर्तनं वा मानवाधिकाराः—केवलं सहकार्येण तथा एकत्वेन एव समाधानं कर्तुं शक्यन्ते। संयुक्तराष्ट्रदिनस्य महत्वम् एषे अस्ति यत् एषः सर्वसदस्यराष्ट्राणि एकस्मिन मंचे संयुक्तान्युपस्थापयति, यत्र शान्त्या, विकासेन, मानवतायै च ठोसाः प्रयासाः कृताः सन्ति। एतत्दिनं सततविकासलक्ष्येषु प्रयत्नानां बलं वर्धयति। वर्ल्ड यूनाइटेड डे अस्माभिः एतत् संदेशं ददाति यत् यदा सम्पूर्णं जगत् एकत्र स्थितं भवति, तदा किञ्चन आह्वानम् असम्भवः नास्ति। एतत् दिनं मानवता-सहयोग-वैश्विकैकत्वे भावस्य सम्मानस्य प्रतीकः अस्ति।

महत्वपूर्ण घटनाचक्रः

-

१५७७ – चतुर्थः सिखगुरुः रामदासेन अमृतसरोवरनामकं तालाबं दृष्ट्वा अमृतसरनगरस्य स्थापना कृतम्।

-

१५७९ – जेसुइट् पादरी एस.जे. थॉमसः भारतं आगत:; पुर्तगाली नौकया गोवायां प्रवेशः।

-

१६०५ – मुगलगुरुः जहांगीरः आग्रायां गद्दिं ग्रहणम् अकरोत्।

-

१६५७ – कल्याण तथा भिवण्डीक्षेत्रे शासनम्।

-

१८६१ – सैन फ्रांसिस्को-वासिङ्गटन मध्ये प्रथमः अन्तरमहाद्वीपीय टेलीग्रामः प्रेषितः।

-

१९२९ – अमेरिकायां “काला गुरुवार” नामक् शेयरबजारदुर्घटना आरभिता।

-

१९४५ – द्वितीयविश्वयुद्धानन्तरं संयुक्तराष्ट्रसंघस्य स्थापना।

-

१९४५ – संयुक्तराष्ट्रचार्टरस्य प्रवर्तनवार्षिकोत्सवः (वर्ल्ड यूनाइटेड डे)।

-

१९४६ – रॉकेटेन पृथिव्याः अन्तरिक्षे प्रथमदृष्टिपत्रं ग्रहीतम्।

-

१९४७ – जम्मूकश्मीरं प्रति पाकिस्तानीकबीलीनां आक्रमणम्।

-

१९४८ – ‘शीतयुद्ध’ शब्दस्य प्रथमप्रयोगः।

-

१९७५ – बन्धुआमजदूरव्यवस्था समाप्तये अध्यादेशः।

-

१९८२ – सुधा माधवनः मैराथनमध्ये दौड़ने वाली प्रथम महिला।

-

१९८४ – कोलकाता मेट्रो (एस्प्लेनेड-भवानीपुर) आरम्भः।

-

२००० – दक्षिणकोरिया दीर्घदूरीया मिसाइल परीक्षणं न कर्तुं घोषणा।

-

२००१ – नासा २००१ मार्स ओडिसी यानं मंगलग्रहपरिसरे प्रविष्टम्।

-

२००३ – सुपरसोनिक विमान कॉन्कॉर्डः अंतिम उड्डयनम्।

-

२००४ – ब्राजीलः अन्तरिक्षे प्रथमसफलं रॉकेट परीक्षणम्।

-

२००५ – न्यूजीलैंड-भारत हवाईसेवासन्धि।

प्रसिद्धजन्मः

-

१९७४ – अनुराग ठाकुर, भारतीयराजनीतिज्ञ।

-

१९७२ – मल्लिका शेरावत, हिन्दी चलचित्रअभिनेत्री।

-

१९४० – कृष्णास्वामी कस्तूरीरंगन, भारतीयअंतरिक्षवैज्ञानिक।

-

१९३६ – संजीव चट्टोपाध्याय, बाङ्ग्ला साहित्यकार।

-

१९२१ – आर. के. लक्ष्मण, सुप्रसिद्धकार्टूनिस्ट।

-

१९१५ – जीवन, हिन्दी चलचित्रअभिनेता।

-

१९१४ – लक्ष्मी सहगल, स्वतंत्रतासेनानी।

-

१९११ – अशोक मेहता, भारतीयराजनीतिज्ञ।

-

१८८४ – प्रेमनाथ डोगरा, जम्मूकश्मीर नेता।

-

१७७५ – बहादुर शाह जफर, अंतिम मुगलगुरु।

प्रसिद्धनिधनः

-

२००० – सीताराम केसरी, भारतीयराष्ट्रीयकांग्रेसनेता।

-

१९९६ – ग्लेडविन जेब, संयुक्तराष्ट्रसंघ कार्यवाहक महासचिव।

-

१९९१ – इस्मत चुगताई, भारतीय उर्दू साहित्यकार।

-

१९५४ – रफी अहमद किदवई, स्वतंत्रतासेनानी।

-

२००६ – धरमपाल, गांधीवादी विचारक।

-

२०१३ – मन्ना डे, संगीतज्ञ।

-

२०१७ – गिरिजा देवी, ठुमरी गायिका।

-

२००५ – टी. एस. मिश्रा, असम राज्य पूर्वराज्यपाल।

महत्वपूर्ण अवसरः

-

विश्वविकाससूचनादिवसः

-

विश्व पोलियो दिवसः

-

वर्ल्ड यूनाइटेड डे / संयुक्तराष्ट्रदिनः

-------------------

हिन्दुस्थान समाचार / अंशु गुप्ता