Enter your Email Address to subscribe to our newsletters

डीडीएसी-समागमे गृहीताः निर्णयाः सशस्त्रसेनानां परिचालनक्षमतां वर्धयिष्यते।
नवदेहली, २३ अक्तूबरमासः (हि.स.)। केन्द्र-सर्वकारः त्रिषु सेनासु आवश्यकता दृष्ट्वा अस्त्र-शस्त्राणां क्रयेषु ७९ सहस्रकोटिरूप्यकाणाम् अनुमोदनम् अकरोत्। रक्षा-मन्त्री रजनाथ् सिंहस्य अधिष्ठाने गुरुवारे आसीत् रक्षा-अधिग्रहण-परिषद् (डीएसी)-सम्मेलनः यस्मिन् कृता निर्णयाः सशस्त्रदलेभ्यः परिचालन-क्षमतां वर्धयिष्यन्ति। भारतीयसेनायाः कृते नाग् मिसाइल् प्रणाली-मार्क्-२ इति स्वीक्रियते यया शत्रु-युद्धयानानि निःशक्तीकर्तुं सामर्थ्यम् वृद्धिं यास्यते।
साउथ्-ब्लॉक-मध्ये सम्पन्नस्य सम्मेलने विविध-सेवानां प्रस्तावानां कृते समग्रेण प्रायः ७९ सहस्त्रकोटीरूप्यकाणां राशेः अनुमोदनं कृतम्। भारतीयसेनायै नाग् मिसाइल् प्रणाली-मार्क्-२, ग्राउण्ड्-बेज्ड् मोबाइल् इलेन्ट्-सिस्टम् (जीबीएमईएस) च मटेरियल्-हैण्डलिङ् क्रेनसहित-उच्च-गतिशीलता-यानानि (एचएमवी) च क्रयाय आवश्यकतायाः स्वीकृतिः (एओएन) प्रदत् अभवत्। नाग् मिसाइल् प्रणालीना भारतीयसेनायाः शत्रु-युद्धयानान्, शिविरान् च पृथक् कर्तुं क्षमतायाः वृद्धिः भविष्यति, यदा जीबीएमईएस तु शत्रु विषये निरन्तरं चतुर्विंशति-होता विद्युत्-गोपनीय-सूचनां दास्यति। एचएमवी-योजनया विभिन्नेभ्यः भूगोलिकेभ्यः प्रदेशेभ्यः सशस्त्रदलेभ्यः रसद्-साहाय्ये बहु-उन्नतिः स्यात्।
भारतीयनौसेनायै लैंडिङ्-प्लैटफॉर्म्-डॉक्स् (एलपीडी), ३० मिमी नेवल् सर्फेस् गन् (एनएसजी), अॅड्वान्स्ड् लाइट्वेट् टॉरपीडो (एएलडब्ल्यूटी), इलेक्ट्रो-ऑप्टिकल् इन्फ्रा-रेड् सर्च् एण्ड् ट्रैक् प्रणाली च ७६ मिमी सुपर्-रैपिड् गन-माउन्ट् समेते सुशक्त शास्त्रान् क्रेतव्यानि। एलपीडी-निग्रहणेन भारतीयनौसेना-सेनयोः सह उभयचर-अभियानकर्मणि साहाय्यम्, तथा शान्ति-अभियानेषु, मानवीय-साहाय्ये च पाठं सुलभं भविष्यति। अतिरिक्ततया, रक्षा-अनुसंधान-विकास-संस्थायां (डीआरडीओ) यत् स्वदेशीभूतं विकसितम् एएलडब्ल्यूटी अस्ति, तत् पारम्परिकान्, परमाणु-युक्तान् च लघु-जलान्तर्गतयानं लक्ष्यीकर्तुं सक्षमम् इति निर्दिष्टम् अस्ति।
रक्षा-अधिग्रहण-परिषद्-सम्मेलने भारतीयवायुसेनायाः कृते दीर्घ-दूरपर्यन्तं लक्ष्यं साधयितुं क्षमं विनाश-प्रणालीं च अन्ये प्रस्तावाः च क्रयाय आवश्यकता-स्वीकृतिः प्रदत्त्वा। एषा प्रणाली स्वयञ्चालितं टेक-ऑफ्, नेविगेशनम्, लक्ष्य-अन्वेषणं च पेलोड्-परिग्रहणं च समायोजयितुं समर्था भविष्यति, यत् वायुसेनायै महत्त्वपूर्णं लाभं यच्छति।
हिन्दुस्थान समाचार / Vibhakar Dixit