Enter your Email Address to subscribe to our newsletters

पूर्वपुलिसमहानिदेशकः च अद्य भाजपा-सम्बद्धः राज्यसभासदः ब्रजलालः व्यक्तवान्
भारतदेशे बाङ्लादेशीय-रोहिङ्गियानाम् अनाधिकृत-प्रवेशः अन्ताराष्ट्रियस्य षड्यन्त्रस्याङ्गम् इति
लखनऊनगरम्, 23 अक्टूबरमासः (हि.स.) — उत्तरप्रदेशस्य पूर्व-आरक्षकमहानिदेशकः च वर्तमानकाले भाजपा-सम्बद्धराज्यसभासदः ब्रजलालः लखनउनगरे बाङ्लादेशीयानाम् वृध्दिम् तेषां च अपराधकृत्यानां विषयं गभीराः चिन्ताम् अभिव्यक्तवन्तः। ते लखनउनगरे विनिविष्टान् एतान् बाङ्लादेशीयान् राष्ट्रस्य सुरक्षायाः अखण्डतायाश्च हेतुर्नाशकान् इति उवाचन्, तेभ्यः प्रतिस्थापनाय (पुनः प्रेषयितुं) मुख्यमन्त्रिणः निवेदनं कृतवन्तः।
पूर्व-पुलिसमहानिदेशकः च भाजपा-सांसदः ब्रजलालः अद्य स्वस्य फेसबुक्-पृष्ठे दीर्घां विस्तीर्णां लेखनरचनां प्रकाश्य उत्तरप्रदेशस्य मुख्यमन्त्रिणम् योगी आदित्यनाथम् च रक्षामन्त्रिणम् च राजनाथसिंहम् च एतत् विषयं प्रति आकृष्टवान्। सः स्वप्रातः-सञ्चरणकाले कतिपयैः नारीभिर् पुरुषैश्च संभाषणं कृत्वा तेषां मूलनिवासस्य विषये अपि जिज्ञासितुं प्रवृत्तः इति अपि उक्तवान्। ते कस्यचित् असम-निवासीत्वं स्वयमेव आहुः, यद्यपि पूर्वः डीजीपी अस्माभिः पीएसी्-बटालियननेतृत्वेन अस्मिन् असमे दीर्घकालं कार्यं कृत्वा तस्य भौगोलिकस्थितिं सम्यक् अवगतम् अस्ति। ब्रजलाले एतान् लोके बाङ्लादेशीयाः इति वर्णयन् लखनउनगरनिगमस्य स्थानिक-आरक्षाप्रशासनस्य च अभिप्राये प्रश्नम् उद्धेश्यीकृतवान्। सः अवदतः यत् प्रदेशस्य मुख्यमन्त्री मुख्यमन्त्रे एव अत्र कठोरं निर्णयं गृह्य एतान् बाङ्लादेशीयान् प्रत्यर्पयितुं शक्नोति।
अत्रैकम् उद्धरणम् —
पूर्व-पुलिसमहानिदेशकः ब्रजलालः स्वपादलेखनस्य मध्ये लिखितवान्, “अहं गोमतीनगर-विस्तारे प्रातः-समये यदा भ्रमामि तदा मम दृश्यन्ते एते बाङ्लादेशीयाः पथ-स्वच्छतां कुर्वन्तः। ते आत्मानं असमनिवासिभिः इति वक्तुम् आतुराः, परन्तु सर्वं एतत् अनाधिकृततया अवस्थितं बाङ्लादेशीयः अस्ति। सम्पूर्णे लखनऊ नगरे ते झुग्गीवसति निर्माय वसन्ति। दुःखदं यत् लखनऊ-नगरनिगमे एतान् स्वच्छताकर्मकरूपेण नियुक्तान् ज्ञातव्यम्। गोमतीनगरविस्तारे रिक्तभूमीनि गोमती-नद्याः तल्लोहे च नालानां कण्ठे अयं-तानि अनेकेषु तेषां गृहाणि दृश्यन्ते। तेषां विषये न लखनऊ-आरक्षकाणाम् चिन्ता न नगरनिगमस्य क्रियासु अस्ति। नगरनिगमे तु तान् स्वच्छताकर्मकरूपेण पृथक् मान्यतया विन्यस्यत इति दृश्यते। एते स्वान् असमस्य बोङ्गाई ग्रामस्य निवासी इति वदन्ति तथा कतिपयाः नलबाड़ी, बरपेटा तथा नौगाव् इति स्थानानि अपि सूचयन्ति।”
भाजपा-नेता ब्रजलालः लिखितवान्, “असम्-प्रदेशे एते एव स्थानानि सन्ति यत्र कांग्रेस्-सर्वकाराः तान् योजनाबद्धरूपेण मतदातृ-बङ्क् इव आवासितवन्तः। इन्दिरा गान्धी ऐतेनैव बाङ्लादेशीयैः आश्रयेन 1983-सन् असम्-निर्वाचनं नेतुम् इच्छन्ति स्म भगवन्, तेषां संख्या तस्मिन् काले समीकृत्या प्रायः 40 लक्षासीत्। आल् असम् स्टूडेन्ट् यूनियन् तथा आल् असम् गण संग्राम् एतत् आहुः यत् प्रथमं एतान् विदेशवासिभ्यः निर्गमयत ततः विधानसभा-निर्वाचनं कर्तव्यम्। इन्दिरा स्वदृढतया स्थितवती, यस्य परिणामतः 12 फेब्रुवरी 1983 तमे “नेल्ली”-दंगः जातः, यस्मात् त्रि-सहस्रं च चतुर्सहस्राणि च जनाःहत्यां प्राप्तवन्तः।”
तत् अनन्तरं सः लिखति, “लखनऊमध्ये वसन्ति एते बाङ्लादेशीयाः राष्ट्रस्य सुरक्षा अखण्डतायै संकटकारकाः। यदा तदा बाङ्लादेशे कट्टरपन्थिनः पाश्चात्य-समर्थकाः च सर्वकाराः संस्थिता आसन्, तदा एषः सङ्कटः अतीव वर्धितः अभवत्। बाङ्लादेशीयाः अपराधिगणाः डकैत्यादयः, चौर्यादीनि अपराधानि कृत्वन्ति। न केवलं एतत् — बाङ्लादेशीय-आतङ्कवादिनि संगठनानि, हरकत्-उल्-जहाद् अल्-इस्लामी (हूजी) इत्यादयः अपि कतिपयेषु आतङ्ककृत्येषु हस्तं उपनयत्, यस्मिन् उत्तरप्रदेशः अपि आविष्टः आसीत्। रक्तपातकः हूजी आतङ्कवादी बबूभाई इत्यादयः अपि अद्यापि उत्तरप्रदेशस्य बन्दिशालासु स्थिताः। 23 अक्टूबर् 2007 तमे दिनाङ्के लखनौ, वाराणसी च अयोध्या इत्यादीनि न्यायालयानि यदा बम-विस्फोटाः जाताः तत्र हूजी-हस्तस्य अपि संदर्भः आसीत्। बाङ्लादेशीय-आतङ्कवादी-संगठनम् जमात्-उल्-मुजाहिद्दीन् बाङ्लादेश इत्यत्र भारतदेशे अपि सक्रियम् अस्ति।”
सः चिन्तां प्रकटयन् सामाजिकमाध्यमेषु लिखति, “यदि एतान् अनाधिकृततया वासमानान् बाङ्लादेशीयान् भारतात् न निष्कासयेम तर्हि बाङ्लादेशीय-आतङ्कवादी-संघटनान् लखनौसमेतं राष्ट्रे आश्रय-स्थानं प्रदेयुः। लखनऊ-स्थानिनां एतेषां गृहेषु बहवो बालकाः च प्राप्यन्ते। लखनऊ-चौरासु बाङ्लादेशी-स्त्रियः बालकाः गुब्बारे, क्रीडन-साधनान् वा भिक्षां याचन्तः दृष्टाः स्युः।”
भाजपा-नेतारः उक्तवान् यत् केवलं उत्तरप्रदेशे मुख्यमन्त्री योगी आदित्यनाथ एव कठोरं निर्णयं गृह्य एतान् प्रत्यर्पयितुम् अर्हति। आरक्षाणामपि एतेषां परीक्षणे पर्याप्ताः दत्तांशाः न सन्ति। तेषां प्रमाणपत्राणि समाहार्य अस्मिन् असमे दलं प्रेष्यताम्, तथा एव सर्वम् सम्यक् ज्ञातुं शक्यते। स्वमपि असम-निवासिभिः इति वदन्तः एतेषां द्वितीय-तृतीय-पीढ़ीषु अपि अवलोकनस्य कल्पना न भविष्यति, यतः सर्वे एते अवैधप्रवेषिणः सन्ति। भारतदेशे बाङ्लादेशीयानां रोहिङ्गियानां च अवैधप्रवेशः एकम् अन्तर्राष्ट्रीय-साज़िशस्य अङ्गम् अस्ति, यस्य उद्देश्य भारतम् एकम् इस्लामिक्-राष्ट्रम् (ग़ज़वा-ए-हिन्द्) कर्तुम् इच्छति।
हिन्दुस्थान समाचार / Dheeraj Maithani