Enter your Email Address to subscribe to our newsletters

नवदेहली, 23 अक्टूबरमासः (हि.स.)। मतदाता-सूची अद्यतनाय विशेषगहन-पुनरीक्षणप्रक्रियायाः (एसआईआर) राष्ट्रव्यापी-सिद्धतासु मुख्यनिर्वाचन-अधिकारीणां (सीईओ) द्विदिवसीय-सम्मेलनम् अद्य अत्र सम्पन्नम्। अस्मिन् आयोजने निर्वाचनआयोगेन सीईओ-भ्यः स्व-स्व राज्येषु तथा केन्द्रशासितप्रदेशेषु एसआईआर-सिद्धतासु अंतिमरूपं दातुं निर्देशः प्रदत्तः।
निर्वाचन-आयोगस्य अनुसारं, द्विदिवसीय-सम्मेलनम् नईदिल्ली-स्थिते इंडिया इंटरनेशनल इन्स्टिट्यूट फॉर डेमोक्रेसी एंड इलेक्टोरल मैनेजमेंट् (IIIDEM) मध्ये आयोज्यते। अस्मिन् आयोजने आयोगेन वर्तमानमतदातॄणां पूर्व-एसआईआरानुसार संश्लेषणाय सीईओ-भ्यः पूर्वनिर्देशानुसार प्रगतिः मूल्याङ्किता। आयोगेन असम, तमिलनाडु, पुडुचेरी, केरल, पश्चिमबंगालादीनि निर्वाचने-राज्यानि मध्ये मुख्यकार्यकारीअधिकारिभिः सह व्यक्तिगतसंवादः अपि कृतः।
सम्मेलनस्य अध्यक्षता मुख्यनिर्वाचनआयुक्तः ज्ञानेशकुमारः कृतवान्, निर्वाचनआयुक्तः डॉ. सुखबीरसिंहसंधू तथा डॉ. विवेकजोशी उपस्थितिरेव। समस्तराज्यानि तथा केन्द्रशासितप्रदेशानि मध्ये मुख्यनिर्वाचनअधिकारीणः सम्मेलनम् उपस्थिता। एसआईआर-प्रक्रियायाः विषयेषु वरिष्ठअधिकारीणां प्रस्तुतीकरणानन्तरं मुख्यनिर्वाचनअधिकारीणां प्रश्नानां समाधानम् अपि कृतम्।
उल्लेखनीयं यत् एषः सम्मेलनः 10 सितंबर-संयोजितः एसआईआर-सिद्धता-सम्मेलनस्य अनुवर्ती रूपेण आयोज्यते। अस्मिन् समये समस्तराज्यानि तथा केन्द्रशासितप्रदेशानि अन्तिमपूर्ण-एसआईआरानुसारं स्वप्रदेशेषु मतदातृसंख्या, अंतिम-एसआईआर-अर्हतादिनांकं, मतदाता-सूच्याः विस्तृत प्रस्तुतीकरणानि दत्तानि।
---------------
हिन्दुस्थान समाचार / Vibhakar Dixit