बाङ्गलादेशात् शीघ्रं मुक्त्वा प्रत्यागमिष्यन्ति मत्स्यजीविनः, केंद्रसर्वकारः प्रयत्नं करोति — राममोहननायडुः
श्रीकाकुलम्, २३ अक्टूबरमासः (हि. स.)। केंद्रीयनागरिकविमानमन्त्री राममोहननायडुः उक्तवान् यत् — बाङ्गलादेशस्य जलक्षेत्रं प्रति अनवधानतया प्रविष्टाः विजयनगरमजनपदस्य मत्स्यजीविनः शीघ्रमेव तस्मात् मुक्त्वा सुरक्षितरूपेण प्रत्यानीयन्ते। केंद्रीयसर्वकार
రామ్మోహన్‌నాయుడు


Rammohan naidu. Fisherman


श्रीकाकुलम्, २३ अक्टूबरमासः (हि. स.)। केंद्रीयनागरिकविमानमन्त्री राममोहननायडुः उक्तवान् यत् —

बाङ्गलादेशस्य जलक्षेत्रं प्रति अनवधानतया प्रविष्टाः विजयनगरमजनपदस्य मत्स्यजीविनः शीघ्रमेव तस्मात् मुक्त्वा सुरक्षितरूपेण प्रत्यानीयन्ते।

केंद्रीयसर्वकारः तत् कृते सर्वाणि आवश्यकानि उपक्रमाणि करोति।

केंद्रीयनागरिकविमानमन्त्री नायडुः गुरुवासरे अत्र पत्रकारैः सह संवादं कृतवान्।

सः उक्तवान् यत् अस्य विषयस्य सम्बन्धेन बुधवासररात्रौ विदेशमन्त्री जयशङ्करेण सह तस्य वार्ता जाता अस्ति।

नायडुः अवदत् यत् मत्स्यजीविनां सुरक्षितपुनरागमनार्थं केंद्रीयसर्वकारस्य पक्षेण सर्वे उपायाः क्रियमाणाः सन्ति।

स्वयं च सः मत्स्यजीविनः प्रत्यानेतुं बाङ्गलादेशदूतावासेन अधिकृतैः च सततं सम्पर्कं करोति।

उल्लेखनीयं यत् — विजयनगरमजनपदस्य पुसपतिरेगामण्डलस्य तिप्पलावल्साग्रामात् भोगापुरममण्डलस्य कोंड्राजूपालं ग्रामाच्च अष्ट मत्स्यजीविनः १३ अक्टूबरतिथौ विशाखापत्तनम- पत्तनात् मत्स्यग्रहणनौकया निर्गताः।

ते मार्गं भ्रमित्वा १४ अक्टूबरतिथौ प्रायः द्विवादने बाङ्गलादेशतटरक्षकबलस्य क्षेत्रं प्रविष्टवन्तः।

ततः तत्र कतिपयः मत्स्यजीविनः बाङ्गलादेशतटरक्षकबलैः गृहीताः।

मत्स्यजीविनां परिचयपत्राणि, जी.पी.एस्. प्रणालीं, इको-फाइण्डर-उपकरणानि च दृष्ट्वापि बाङ्गलादेशनौसेनाधिकारिणः तान् न विमुक्तवन्तः।

प्राप्तसूचनानुसारं बाङ्गलादेशे बद्धानां कतिपयानां मत्स्यजीविनां नामानि इत्येवम् —

पुसपतिरेगामण्डलस्य तिप्पलावल्साग्रामस्य नक्कारम्णा, वासुपल्लीसीताय्यः,

भोगापुरममण्डलस्य कोंड्राजूपालं ग्रामस्य मारुपल्लीचिन्नप्पन्नः, मारुपल्लीरमेशः,

सुरदप्पलकोंडः, मारुपः च इति।

हिन्दुस्थान समाचार / Vibhakar Dixit