मार्गात् विमानपत्तनपर्यन्तं विकासस्य नूतनः अध्यायः बिहारराज्ये लिख्यते — जेपी नड्डा
औरंगाबादः, 23 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः तथा केंद्रीयमन्त्री जेपी नड्डा गुरुवासरे एतस्मिन् निर्वाचन-जनसभायाम् आसीत्, यत्र तेन राष्ट्रियजनतांत्रिकगठबंधनम् (राजग) विकासस्य प्रतीकं इति अभिहितम्, विपक्षगठबंधनं च विनाशस्य प
बिहार में औरंगाबाद जिले के गोह में जनसभा को सम्बोधित करते जेपी नड्डा


औरंगाबादः, 23 अक्टूबरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः तथा केंद्रीयमन्त्री जेपी नड्डा गुरुवासरे एतस्मिन् निर्वाचन-जनसभायाम् आसीत्, यत्र तेन राष्ट्रियजनतांत्रिकगठबंधनम् (राजग) विकासस्य प्रतीकं इति अभिहितम्, विपक्षगठबंधनं च विनाशस्य प्रतीकं इति निरूपितम्। तेन उक्तम् यत् राजग-सर्वकारस्य विकासपरकनीतिभ्यः कारणेन अद्य बिहारः प्रगत्याः मार्गे तीव्रगत्या अग्रे गच्छति। बिहारः अद्य मार्गात् विमानपत्तनपर्यन्तं विकासस्य नूतनं अध्यायं लिखति।

नड्डा, औरंगाबादजिलायाः गोह-स्थले राजग-उम्मीदवारस्य समर्थनार्थम् आयोजिते जनसभायाम् अवदत् यत् बिहारजनाः राष्ट्रीयजनतादलस्य (राजद्) तथा कांग्रेसस्य शासनकालस्य इतिहासात् सुपरीचिताः सन्ति। भाजपानीतिराजग विकासस्य प्रतीकम् अस्ति, तथा मुख्यमंत्री नीतिश्कुमारः प्रधानमंत्री नरेन्द्रमोदी च बिहारस्य समग्रविकासाय सर्वसाध्यम् यत्नं कृतवन्तः।

ते राजद्-त्रिलिप्याः (रा-ज-द) अर्थं व्याख्यायन् उक्तवान् यत् – “रा” इत्यस्य अर्थः “रंगदारी” (बलात् स्वीकरणम्), “ज” इत्यस्य अर्थः “जंगलराज” तथा “द” इत्यस्य अर्थः “दादागीरी”। नड्डा महागठबंधनं “विनाशस्य प्रतीकं” इति निरूप्य, राजद्-पूर्वसरकारस्य आलोचनां कृत्वा उक्तवान् यत् बिहारजनाः अद्यापि “जंगलराज” संस्मर्य कम्पिताः भवन्ति। लालू तथा तेजस्वी स्वकीयानां कुशासनस्य विषये एकपलितं शब्दं अपि न उक्तवान्, न च गुंडराजस्य अपराधस्य क्षमायै जनताम् अभ्यर्थितवन्तः। शहाबुद्दीनस्य सुपुत्राय टिकटदानं एषः सूचितं यत् ते बिहारमध्ये गुंडराजं प्रस्थापयितुं इच्छन्ति।

स्वयं बिहारभूम्याः सन्निधिं उल्लेख्य नड्डा अवदत् यत् तेषां जन्म पटना-नगरमध्ये जातः, च बाल्यकालस्य विंशतिः वर्षाणि एषा भूमौ यापिताः। ते उक्तवन्ति यत् मम स्मृतौ तदा अन्धकारकालः स्पष्टं दृष्टः, यदा अपराधस्य अव्यवस्थायाः प्रबलः प्रभुत्वं आसीत्, किन्तु अद्य बिहारः प्रगत्याः मार्गे तीव्रगत्या प्रगच्छति। एषः उज्जवलकालः अस्ति, यः राजग-सरकारस्य देनम् अस्ति। नड्डा राजग-सरकारकृताः समग्रविकासाय प्रयासाः विशदीकृत्य, आगामी विधानसभा-निर्वाचनाय जनतां राजग-प्रत्याशीनां समर्थनाय आह्वानं कृतवान्।

भाजपाध्यक्षः नड्डा उक्तवान् यत् राजग-शासनकाले मार्गः, रेल, विद्युत् इत्यादिषु सर्वेषु क्षेत्रेषु अभूतपूर्वविकासः जातः। विशेषतः विगतदशके बिहाराय रेलबजटस्य दशगुणवृद्धिः केंद्रसरकारस्य श्रेयः अस्ति।

---------------

हिन्दुस्थान समाचार / Vibhakar Dixit