Enter your Email Address to subscribe to our newsletters

शिमला, 23 अक्टूबरमासः (हि.स.)।मुख्यमंत्री ठाकुरः सुखविन्द्रसिंहसुक्खू इत्याख्यः प्रदेशवासिभ्यः भ्रातृद्वितीया–पावन–पर्वणः शुभेच्छाः हार्दिकं च अभिनन्दनं दत्तवान्। ते उक्तवन्तः यत् भ्राता–भगिन्योः सम्बन्धः परस्पर–स्नेह–प्रेम–विश्वास–समझदार्याः च प्रतीकः अस्ति। एषः पावनः उत्सवः अस्य अटूट–बंधनस्य नूतनाम् ऊर्जां नूतनां च आशां ददाति।
मुख्यमन्त्रिणा स्वसन्देशे उक्तं यत् भ्रातृद्वितीयापर्वणः समाजे पारिवारिक–मूल्यानि आपसी–प्रेमं च सुदृढं करोति। ते प्रार्थितवन्तः यत् अयं उत्सवः सर्वेषां जीवनानि सुख–समृद्धि–सौहार्द–युक्तानि करोतु।
अवधेयं यत् प्रदेशे अद्य नार्यः हिमाचल–परिवहन–निगमस्य बसासु निःशुल्क–यात्रासुविधां लभन्ते॥
---------------
हिन्दुस्थान समाचार