Enter your Email Address to subscribe to our newsletters


रामानुज शर्मा
नवदिल्ली, 23 अक्टूबरमासः (हि.स.)। अहम् नालन्दः अस्मि। मम इतिहासः न केवलं गौरवशाली, किन्तु मम विरासत् संस्कृति च अतीव समृद्धा, सशक्ता च अनन्या अस्ति। तस्य कण-कणेऽपि भारतीयता गानं मानं च प्रकटयति। पुनरुद्धृतस्य धरोहरस्य गौरवः मम हृदये गर्वं विश्वासञ्च जनयति। मम प्राचीन गौरवशाली परम्परां पुनः लभितुं अहम् विश्वसामि, या पूर्ववत् अत्यधिक वैभवशाली, आकर्षकं च सुदृढा भविष्यति।
विश्वविद्यालयस्य आसमान-समानं सम्मानं स्वाभिमानं च धारयन् मम नालन्दा विश्वविद्यालयः प्राचीन भारतात् आरभ्य प्रतिष्ठितः। एषः 5वीं शताब्द्यां ईस्वी सम्राट् कुमारगुप्तेन स्थापितः। एषः महान् बौद्ध-महाविहारः आसीत्, यः 12वीं शताब्द्यां पर्यन्तं 800 वर्षाणि शिक्षा-केंद्ररूपेण विख्यातः। अस्मिन विहारे सहस्राणि छात्राणां विद्वानां च आगमनं जातम्। तदा एषः शिक्षा-केंद्रः सर्वाधिक आकर्षकः आसीत्।
अहम् (नालन्दः) प्रशंसितः महाविहारः आसीत्, यः प्राचीन मगध (अधुना बिहार) मध्ये महान् बौद्ध-मठः आसीत्। एषः बिहार-शरीफ नगरस्य समीपे पट्नातः लगभग 90 किलोमीटर दक्षिणपूर्वे स्थितः। एषः बौद्धिकः शिक्षा-केंद्रः विश्वस्य प्रथम आवासीय विश्वविद्यालयः इति मान्यते। न केवलं बौद्धधर्मः, किन्तु सर्वज्ञानस्य केन्द्रः आसीत्। अत्र गणितं, खगोलशास्त्रं च अन्य विषयाः पठ्यन्ते। वैभवः हर्षवर्धन-पालवंशे शासनकाले चरमं प्राप्तवान्। अत्र 2,000 शिक्षकाः 10,000 छात्राणां च उपस्थिति आसीत्।
इतिहासानुसार प्राचीन नालन्दा विश्वविद्यालयस्य स्थापना 415 ईस्वी तमे सम्राट् कुमारगुप्तेन कृता। उत्तरभारतस्य गुप्त-शासनस्य प्रारम्भः तृतीय शताब्द्यां सम्राट् गुप्तेन जाता। कुमारगुप्तः सप्तमः शासकः आसीत्, तस्य कार्यकालः 415–455 ईस्वी आसीत्। 401 ईस्वी तमे प्रथमः चीनी-यात्री फाहियान् अत्र आगतः, यद्यपि तस्य यात्रा-वृत्तान्ते नालन्दा-विश्वविद्यालयस्य उल्लेखः नास्ति। सः नालो (नालन्दा) सारिपुत्रस्य जन्मस्थानं, तत्र तस्य परिनिर्वाण-स्तूपं च आसीत् इति लिखति।
द्वितीयः चीनी-यात्री ह्वेनसांगः 645 ईस्वी तमे तत्कालीन कन्नौज-शासक हर्षवर्धन-काले आगतः। तदा नालन्दा विश्वविद्यालयः उत्कर्षे आसीत्। 670–685 ईस्वी मध्ये इत्सिंग् नामकः चीनी-यात्री आगतः, सर्व-बौद्ध विहाराणां भ्रमणं कृतवान्। सः लिखति यत् विश्वविद्यालयस्य चारों पृष्ठानि दशाधिक-तालाबैः परिगृहीतानि, भिक्षवः प्रातःकाले भोजनात् पूर्वं स्नानं कुर्वन्ति। तालाबाः एकैकः हेक्टेयरपरिमितः।
मम वैभवस्य पतनम् –
मम शिक्षा-केंद्रस्य पतनं लोकानां संस्कृतेः वैभवस्य परम्पराणां च नाशस्य कलंकित-इतिहासे वर्णितम्। 12वीं शताब्द्याः अन्ते बख्तियार खिलजी आग्रहम् कृत्वा विश्वविद्यालयं दहनं नष्टं च कृतवान्। पर्शियन् इतिहासकारः मिंहाज् सिराज् “तबकात ए नासिरी” पुस्तकायां उल्लिख्यते यत् बख्तियारः केवलं धनवान् राजान् राजधानी च लूटीत। उदन्तपुरी (तत्कालीन पाल-राजधानी, अद्य बिहार-शरीफ) लूटित। मेजर् एच.जी. रॉवर्टी अनुवादेन प्रकाशितम्।
प्रधानमन्त्री नरेन्द्र मोदी 2014 तमे वर्षे नालन्दा विश्वविद्यालयस्य पुनरुद्धारस्य उद्घाटनम् अकरोत्। राजगीर-पर्वतानां समीपे नूतन परिसरः पुनरुज्जीवितः, ज्ञान-संवादकेंद्रं च। आह्वानम् – “अधीतव्यम् एव अस्मिन।”
एतस्य क्षेत्रे भगवान् बुद्धः महावीरः च ध्यान-चिन्तनं कृतवन्तः। नागार्जुनः आर्यभट्टः धर्मकीर्ति च आचार्याः महान् विद्वत्ता-परम्परां विकसितवन्तः। चीनी-विद्वानः ह्वेन त्सांग् शताधिक ग्रन्थान् अन्वेष्टवान्, पश्चात् चीनी भाषायां अनुवादितवान्।
पूर्व-राष्ट्रपति डॉ. ए.पी.जे. अब्दुल कलाम् 28 मार्च 2006 तमे बिहार-राज्य-सभा-सत्रे नालन्दा पुनरुद्धारस्य प्रस्तावं कृतवान्। संसद् “नालन्दा विश्वविद्यालय अधिनियम, 2010” पारितवान्। 2014 तमे वर्षे प्रथमं छात्र-बैचं नामांकनं।
मुख्यमंत्री नीतीश कुमार नेतृत्वे 455 एकड़ भूमि विश्वविद्यालयाय आवंटिता। बी.वी. दोशी आर्किटेक्चर डिजाइनम्, पर्यावरण-सौहार्दपूर्णम्, आधुनिक सुविधाभरितम् च। परिसरः कार्बन-फुटप्रिंट-मुक्तः, नेट-जीरो, 100 एकड़ जलाशय-सहितः। विश्वव्यापी स्वीकृति प्राप्त।
प्राचीन परिसरः लगभग 60 एकड़, पुरातात्विक स्थलः 23 हेक्टेयर। पुरातन नालन्दा शहरः लगभग 16 वर्ग-कि.मी. क्षेत्रे फैला, केवलं 1 वर्ग-कि.मी. खुदाई। हीरानन्द शास्त्री द्वारा।नूतन परिसराय 455.19 एकड़मिता भूमिः ।
---------------
हिन्दुस्थान समाचार