Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 23 अक्टूबरमासः (हि.स.)।प्रसिद्धः भागवताचार्यः अवधेशमिश्रः इत्यस्य मधुरया वाचा अलङ्कृतस्य “तनिक हरि देखो म्हारी और” इत्यस्य भजनस्य लोकार्पणं श्रीगङ्गासभाया कार्यालये, हरिकिपैडीस्थले, गङ्गासभायाः पदाधिकारीभिः सम्पन्नम्।
अस्मिन् अवसरि हरिकिपैडीप्रबन्धकारिणीसंस्थायाः श्रीगङ्गासभायाः अध्यक्षः नितिनगौतमः, महामन्त्री तन्मयवशिष्ठश्च उक्तवन्तौ—“अवधेशमिश्रः न केवलं प्रसिद्धः कथावाचकः, अपितु अधुना तेन मीराबाय्याः पदानि भजनरूपेण गायतानि, यत् स्वयमेव अद्वितीयं कार्यं भवति। हरिकिपैड्यां श्रीगङ्गायाः पवित्रधारया सह एषा भजनधारा यः समागमः आज जातः, तस्मै अवसराय अवधेशमिश्रं प्रति अभिनन्दनं साधुवादं च निवेदयामः।”
कार्यक्रमे श्रीगङ्गासभायाः उपाध्यक्षः मनोजझा, स्वागतमन्त्री सिद्धार्थचक्रपाणिः, गङ्गासेवकदलस्य सचिवः उज्ज्वलपण्डितः, परागमिश्रः, अङ्कुरपालीवालः, आयुषठेकेदारः, राकेशमिश्रः, अवनीशभगतः, आयुषमिश्रः, अभिनन्दनगुप्तः, प्रवीणसिंघलश्च सन्निहिताः आसन्।
---------------
हिन्दुस्थान समाचार