भारतम् एकधा पुनः कॉन्फ्रेंस ऑफ पार्टीजविभागस्य उपाध्यक्षो जातः , स्वच्छक्रीडां प्रति पुनरावर्तिता प्रतिबद्धता
पेरिस, 23 अक्टूबरमासः (हि.स.)। भारतम् अन्ताराष्ट्रिय-क्रीड़ासु डोपिंग-विरोधी यूनेस्को-सन्धेः Conference of Parties (COP10) मध्ये एशिया-प्रशांत क्षेत्रे (Group IV) उपाध्यक्षरूपेण पुनः निर्वाचितम्। अस्या बैठकायाः आयोजनं 20–22 अक्टूबर 2025 पेरिसस्थित
खेल सचिव  हरि रंजन राव और राष्ट्रीय डोपिंग-रोधी एजेंसी (नाडा) के महानिदेशक अनंत कुमार


पेरिस, 23 अक्टूबरमासः (हि.स.)।

भारतम् अन्ताराष्ट्रिय-क्रीड़ासु डोपिंग-विरोधी यूनेस्को-सन्धेः Conference of Parties (COP10) मध्ये एशिया-प्रशांत क्षेत्रे (Group IV) उपाध्यक्षरूपेण पुनः निर्वाचितम्। अस्या बैठकायाः आयोजनं 20–22 अक्टूबर 2025 पेरिसस्थितं यूनेस्को-मुख्यालये अभवत्। अस्मिन वर्षे सम्मेलनं सन्धेः 20व्या वार्षिकोत्सवम् अपि आयोजयत्, या केवलं विधिसङ्गतं अन्तर्राष्ट्रीय-साधनं यत् क्रीड़ासु निष्पक्षता स्वच्छता च प्रवर्धयति।

भारतीय-प्रतिनिधिमण्डले खेल-सचिवः हरि-रंजन-रावः च राष्ट्रीय डोपिंग-रोधी एजेंसी (NADA) महानिदेशकः अनंत-कुमारः च सम्मिलिताः। सत्रे 190 अधितर-सदस्य-देशाणां प्रतिनिधयः, अफ़्रीकी-संघः, अन्तर्राष्ट्रीय-ओलम्पिक-समिति (IOC), विश्व-डोपिंग-रोधी-एजेंसी (WADA) च अन्ये अन्ताराष्ट्रिय-संगठनानि उपस्थितानि।

सम्मेलनकाले अज़रबैजानं COP10 ब्यूरो अध्यक्षरूपेण निर्वाचितम्। ब्राज़ील्, ज़ाम्बिया, सऊदी-अरब् च तेषां क्षेत्रीय-समूहेषु उपाध्यक्षरूपेण नियुक्ताः। भारतस्य प्रतिनिधिमण्डले संचालन-सहयोगः अपि प्रदत्तः, यत्र डोपिंग-रोधी-सन्धेः प्रवासं दर्शयन्ति अन्तःक्रियात्मक-फलकानि समाविष्टानि।

त्रिदिनीय-सत्रे 500 अधितर प्रतिनिधयः भागं कृतवन्तः, येषु विविधानां देशाणां सरकाराः, डोपिंग-रोधी-संगठनानि, यूनेस्को-स्थायी-प्रतिनिधयः च सम्मिलिताः। चर्चायाः केन्द्रं आसीत् – शासन-प्रणाली-सुदृढीकरणम्, वित्त-आपूर्ति-वर्धनम्, जीन-परिवर्तनम्, पारम्परिक-औषधि-उपयोगः, क्रीड़ायाम् नैतिक-संकटाः च।

COP9 ब्यूरो अनुमोदन-समिति च प्रतिवेदनम्, संस्थागत-संयोजनम्, रणनीतिक-संचारः, बहु-क्षेत्रीय-एकीकरणम् च निर्दिशन्ति। भारतेन “Values Education through Sports” दृष्टिकोणं सफलतया प्रस्तावितम्, यस्मात् क्रीड़ाया माध्यमेन मूल्यः, नैतिकता, ईमानदारी च युवानां, खेल-संगठनानां, समाजे च प्रवर्ध्यन्ते।

COP10 निष्कर्षैः सन्धेः शासनव्यवस्था प्रभावशीलता च सुधारयितुं बलं प्राप्तम्। सत्रस्य समापनं सर्वे सदस्यदेशाः एतया पुनर्पुष्टिं कृत्वा कृतवन्तः – यत् ते क्रीड़ासु ईमानदारी, निष्पक्षता, स्वच्छता च प्रवर्धयितुं प्रतिबद्धाः।

---------------

हिन्दुस्थान समाचार