कायस्थसमाजः सदैव नैतिकतां, बुद्धिं च समाजस्य कृते स्वीयान् दायित्वान् निर्वहति — पवनश्रीवास्तवः
कायस्थसमाजं धर्मेन संयोज्य संघटितं कर्तुं मम परमं लक्ष्यम् अस्ति — डॉ॰ शुशीलः सिन्हा। प्रयागराजः, 23 अक्टूबरमासः (हि.स.)। कायस्थसमाजः सदैव नैतिकतां, बुद्धिं च समाजस्य कृते स्वीयान् दायित्वान् निर्वहति इति वचनं गुरुवासरे भगवतः श्रीचित्रगुप्तस्य पूज
भगवान चित्रगुप्त  के पूजन कार्यक्रम का छाया चित्र


कायस्थसमाजं धर्मेन संयोज्य संघटितं कर्तुं मम परमं लक्ष्यम् अस्ति — डॉ॰ शुशीलः सिन्हा।

प्रयागराजः, 23 अक्टूबरमासः (हि.स.)। कायस्थसमाजः सदैव नैतिकतां, बुद्धिं च समाजस्य कृते स्वीयान् दायित्वान् निर्वहति इति वचनं गुरुवासरे भगवतः श्रीचित्रगुप्तस्य पूजनार्चनस्य कार्यक्रमे पूर्णभव्यतया दिव्यतया च धूमनगञ्जे स्थिते श्रीचित्रगुप्तमन्दिरे कायस्थसंघस्य राष्ट्रीयाध्यक्षः, पूर्वपार्षदः, तथा भारतीयजनतादलस्य प्रवक्ताऽपि पवनश्रीवास्तवेन उक्तम्।

ते अग्रे अवदन् यत् भगवानः श्रीचित्रगुप्तस्य आशीर्वादेन कायस्थसमाजे स्वामीविवेकानन्दः, वैद्यराजेन्द्रप्रसादः, क्रान्तिकारी सुभाषचन्द्रबोसः, जयप्रकाशनारायणः, लालबहादुरशास्त्री, वैद्य हरिवंशरायबच्चनः, अभिनेता अमिताभबच्चनः, गायकः मुकेशकुमारः, कवयित्री महादेवीवर्मा, गणेशशंकरविद्यार्थी इत्यादयः अनेकाः विभूतयः उत्पन्नाः सन्ति, येन कायस्थसमाजः शिखरे प्रतिष्ठापितः सञ्जातः समाजस्य च गौरवं वर्धितम्।

भारतीयजनतादलनेता पवनश्रीवास्तवस्य नेतृत्वे सम्पूर्णमनोयोगेन जयंतीसमारोहः श्रद्धया मन्यते स्म। सर्वे कार्यकर्तारः पदाधिकारीणश्च भगवानः श्रीचित्रगुप्तस्य कथां श्रुत्वा कलमदवातयोः पूजनं च अकुर्वन्।

मुख्ययजमानः कायस्थसमाजस्य वरिष्ठनेता वैद्य डॉ॰ शुशीलः सिन्हा अवदत् यत् कायस्थसमाजं धर्मेन संयोज्य संघटितं कर्तुं मम जीवितस्यैव लक्ष्यं अस्ति। एतत् लक्ष्यं अभियानरूपेण स्वीकरोमि इति, नगरस्य सर्वेषु मोहल्लेषु भगवानः श्रीचित्रगुप्तस्य मन्दिरनिर्माणं पुरातनमन्दिराणां च सौन्दर्यवर्धनं कर्तुं संकल्पोऽपि कृतः।

उक्तस्मिन्नवसरे वीरकृष्णश्रीवास्तवः, आलोकश्रीवास्तवः, पंकजश्रीवास्तवः, देवेशश्रीवास्तवः, कुशाग्रश्रीवास्तवः, अरुणश्रीवास्तवः, शरदचन्द्रश्रीवास्तवः, उमेशश्रीवास्तवः च सह अनेकाः कार्यकर्तारः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता