रायपुरम् : महतारी वंदन योजनया परिवर्तितं जीवनं श्यामा जाता आत्मनिर्भरतायाः परिचयः
रायपुरम्, 23 अक्टूबरमासः (हि.स.)।सर्वकारी योजनाः तदा एव प्रभावं दर्शयन्ति यदा ताः प्रत्यक्षं जनजीवने परिवर्तनं जनयन्ति। छत्तीसगढ़राज्ये महतारीवन्दननामिका योजना एवमेकां शुभां चित्रकथां लिखति। मुंगेलीजिलस्य किरनाग्रामनिवासिनी श्यामा नेताम इत्यस्या जी
छत्तीसगढ़ में महतारी वंदन योजना से आत्मनिर्भर बन रही महिलाएं


रायपुरम्, 23 अक्टूबरमासः (हि.स.)।सर्वकारी योजनाः तदा एव प्रभावं दर्शयन्ति यदा ताः प्रत्यक्षं जनजीवने परिवर्तनं जनयन्ति। छत्तीसगढ़राज्ये महतारीवन्दननामिका योजना एवमेकां शुभां चित्रकथां लिखति। मुंगेलीजिलस्य किरनाग्रामनिवासिनी श्यामा नेताम इत्यस्या जीवनकथा अस्याः उत्कृष्टम् उदाहरणं भवति। यत्पूर्वं सा परिवारः अल्पकृषेः तथा दैन्यजीविकामात्रे आश्रितः आसीत्, अद्य तु स्वावलम्बनमार्गे दृढं स्थितः अस्ति — अल्पप्रयासस्य च महान्संकल्पस्य फलरूपेण।

श्यामायाः बक्रीपालनस्य अनुभवः आसीत्, किन्तु पूँज्याभावः तस्याः प्रमुखा बाधा आसीत्। तस्मिन्नन्तरे महतारीवन्दनयोजनायाः अन्तर्गतं प्रतिमासं सहस्ररूप्यकाणां प्रदानेन तस्याः आशा नवदिशां प्राप्तवती। श्यामायाः बुद्ध्या सा तं धनं व्यय न कृत्वा कतिपयमासान् यावत् सञ्चितवती, ततः एकां बक्रीं क्रीतवती। अत्र एव प्रारब्धः परिवर्तनस्य पन्थाः — धनं लघु आसीत्, परन्तु उत्साहः महान्।

अनुक्रमेण बक्रीणां संख्या ववृद्धे, अद्य च श्यामा प्रतिमासं परिवारस्य आयायां त्रिसहस्ररूप्यकाणि योजयति। बालानां शिक्षायाम्, नित्योपयोगेषु च, सर्वं कार्यं सम्यक् व्यवस्थितम् अभवत्। सर्वाधिकं महत्त्वं तु एतत् — श्यामा अद्य आत्मनिर्भरत्वेन स्वयम् अभिमन्यते, न पुनः आश्रिता इति।

श्यामा नेतामा स्वयम् उक्तवती —

“एषा योजना मम नूतनं साहसं दत्तवती। अद्य अहं स्वपादाभ्यां स्थितास्मि। पूर्वं गृहपालनं कठिनं आसीत्, परन्तु अधुना मम प्रयासेन एव परिवारं सम्यक् वहामि। एषा योजना नारीणां कृते नूतनारम्भः इव अस्ति।”

एष परिवर्तनः न स्वयमेव जातः। छत्तीसगढ़राज्यस्य मुख्यमन्त्री विष्णुदेवसायमहाभागस्य प्रेरणया सञ्चालितायाः महतारीवन्दनयोजनायाः प्रमुखः उद्देश्यः न केवलं नारीणां साहाय्यं, अपि तु आर्थिकस्वातन्त्र्यदानेन तासां सशक्तिकरणम् एव अस्ति।

एतस्याः योजनायाः फलस्वरूपं श्यामा इव सहस्रशः महिलाः स्वपरिचयं सम्मानं च पुनः प्राप्तवन्त्यः। ग्रामे अद्य श्यामा प्रेरणारूपा अभवत्। तस्याः हास्यं दर्शयति यत् — “लघवोऽपि अवसराः यदि श्रद्धया, निरन्तर्येण च प्रयुक्ताः स्युः, तर्हि ते महद्भविष्यं निर्मातुं शक्नुवन्ति।”

---------------

हिन्दुस्थान समाचार