मध्यप्रदेशः - ‘समाधान-ऑनलाइन’ इति कार्यक्रमः अद्य आयोज्यते, यस्मिन् मुख्यमन्त्री जनानां परिवादानां समाधानं करिष्यति
भोपालम्, 23 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ॰ मोहनयादवस्य अध्यक्षतायाम् अद्य गुरुवासरे लोकसेवाप्रबन्धनविभागेन “समाधान-ऑनलाइन” इति कार्यक्रमस्य आयोजनं क्रियते। अस्मिन् कार्यक्रमे मुख्यमंत्री डॉ॰ यादवः विडियोसम्मेलनस्य माध्यमेन आवेदक
सीएम मोहन यादव (फाइल फोटो)


भोपालम्, 23 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमंत्री डॉ॰ मोहनयादवस्य अध्यक्षतायाम् अद्य गुरुवासरे लोकसेवाप्रबन्धनविभागेन “समाधान-ऑनलाइन” इति कार्यक्रमस्य आयोजनं क्रियते। अस्मिन् कार्यक्रमे मुख्यमंत्री डॉ॰ यादवः विडियोसम्मेलनस्य माध्यमेन आवेदकानां समाधानं करिष्यति। कार्यक्रमः सायं चतुर्वादनर्धारभ्य आयोज्यते।

मुख्यमंत्रीकार्यालयात् प्राप्तया सूचना अनुसारं “समाधान-ऑनलाइन” इत्यस्मिन् सीएम-हेल्पलाइनस्य विविधविषयानां च लोकसेवागारंटीअधिनियमस्य अन्तर्गतं प्रदीयमानसेवानां च समीक्षा भविष्यति। एतेषु किसानक्रेडिटकार्डस्य वितरणम्, रासायनिकखादबीजयोः वितरणम्, नलजलयोजनाभ्यः जलापूर्तिः, नवीनराशनपत्रस्य निर्गमनम्, कर्मकारकल्याणमण्डलस्य संबलयोजनायां मजदूराणां पंजीकरणं च अन्तर्भविष्यति।

एतेषां सहितं मुख्यमंत्रीकिसानकल्याणयोजना, चिकित्सालयेषु प्रसूतिसहायतायोजनायाः वित्तप्राप्तिविलम्बः, मुख्यमंत्रीलाडलीबहनायोजना, अनुसूचितजातिजनजातिवर्गीयविद्यार्थिनां छात्रवृत्तिवितरणं, तथा शासनस्य विविधानां पटलानाम् उपयोजने उत्पन्ना असुविधा इत्यादीनां सम्बन्धिनि आवेदनपत्राणि अपि चर्चायां गमिष्यति। एजेण्डाविषयेषु नगरीयप्रदेशेषु मार्ग-गली-नालिका-सीवरेजसफाई, मच्छरनिवारणं, स्वच्छताकर्मिणां विषयकाः शिकायतीः च समाविष्टाः भविष्यति।

ध्यातव्यम् अस्ति यत् मुख्यमंत्री “समाधान-ऑनलाइन” कार्यक्रमे प्रति मासं नागरिकानां समस्याः विडियोसम्मेलनद्वारा शृण्वन्ति, अस्मिन् कालखण्डे समस्यासम्बद्धानाम् ऑनलाइन-परिवादानाम् निराकरणाय प्रयासः अपि क्रियते।

हिन्दुस्थान समाचार / अंशु गुप्ता