Enter your Email Address to subscribe to our newsletters



धमतरी, 23 अक्टूबरमासः (हि.स.)।ग्रामीण–क्षेत्रेषु गुरुवासरे मातर–नामकः कार्यक्रमः हर्षोल्लासेन सह समन्यवयत्। अस्मिन अवसरि अखाड़काः मनोहराणि कौशल–कृत्यानि (करतबानि) प्रदर्शितवन्तः। ग्रामिणैः देवी–देवताभ्यां पूजनं कृतम्, परिवारस्य सुख–समृद्ध्यै प्रार्थना अपि कृता। जय–बजरंग अखाड़ा–पार्टी भटग्रामस्य युवानः आकर्षकानि करतबानि दर्शितवन्तः।
भ्रातृद्वितीया–दिने (भाईदूजस्य अवसरि) अधिकांशेषु ग्रामेषु मातर–उत्सवः प्रचलति। अस्य कार्यक्रमस्य रोमाञ्चः द्रष्टुं योग्यः भवति। ग्रामेषु सञ्चरन्तः नगरवासी अपि एतान् सांस्कृतिक–आनन्दोत्सवान् द्रष्टुं गच्छन्ति। भटग्राम, खपरी, रांवा, कुर्रा इत्यादिषु ग्रामेषु मातर–उत्सवः उल्लासपूर्वकः अभवत्।
भटग्रामस्य रावण–चौकस्थले मातर–उत्सवः आयोज्यते स्म। बालकानां, युवानां, नारीणां च कृते पृथक्–पृथक् कार्यक्रमाः आसीत्। कुर्सी–दौड़, मटका–फोड़, धावन–स्पर्धा, रंगोली–स्पर्धा च संपन्नाः। अखाड़क–कलाकारैः स्व–कौशलं प्रदर्श्य अनेकानि आश्चर्यजनक–स्टण्टानि (कौशल–कृत्यानि) प्रदर्शितानि।
कार्यक्रमे उपस्थिताः जनाः तालध्वनिभिः कलाकाराणां उत्साहं वर्धयन्ति स्म। सर्वेषां ग्रामीणानां सक्रिय–सहभागिता दृष्टिगोचरा अभवत्।
एवमेव अन्येषु ग्रामेषु अपि मातर–उत्सवस्य धूमः दृश्यः आसीत्। उस्ताद–थानसिंह यादव–भटग्रामेभ्यः उक्तवन्तः — “वर्षेषु वर्षेषु अस्य परम्परायाः पालनं क्रियते।”
कार्यक्रमे दुर्गेश–कुमार–देवांगन, मोहन–साहू, हीरालाल–साहू, मोहित–देवांगन, रोशन–साहू, उमेश–देवांगन, टीकम–ध्रुव, रिखीराम–साहू, कोमल–सिन्हा, तिलोचन–साहू, यशवंत–साहू, तेजराम–साहू, सरपंच–फागूराम–साहू, वीणा–साहू, डोमेश्वर–साहू, यामिनी–सिन्हा, गजेन्द्र–कुमार–नेताम, मनोज–साहू, सविता–यादव, तिलोचना–साहू, नूतन–साहू, मोतिम–साहू, भोलाराम–ध्रुव, यत्री–साहू, बण्टी–देवांगन, खिलावन–देवांगन, उर्वशी–ध्रुव, तामेश्वरी–साहू, वेदकुमार–सिन्हा, योगेश्वर–देवांगन, सुदामा–देवांगन, लता–देवांगन, सावित्री–देवांगन, तुलाराम–देवांगन, दुष्यन्त–साहू, महेश्वरी–ध्रुव, राम–ध्रुव इत्यादयः ग्रामिणाः विपुल–संख्यया उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता