नागालैंडराज्यस्य मन्त्री तेम्जेन इम्ना अलोंग इत्यनेन केंद्रीयमन्त्रिणा डॉ. जितेन्द्रसिंहेन सह मेलनम् कृतम्। उभाभ्यां राज्यस्य विकासविषये विस्तृता चर्चा अपि कृता।
नवदेहली, 23 अक्टूबरमासः (हि.स.)। नागालैंडसर्वकारस्य मन्त्री तेम्जेन इम्ना अलोंग इत्यनेन गुरुवासरे विज्ञानप्रौद्योगिकी-पृथ्वीविज्ञानयोः केंद्रीयराज्यमन्त्री (स्वतन्त्रप्रभार) डॉ. जितेन्द्रसिंहेन सह मेलनम् कृतवान्। उभाभ्यां राज्यविकाससम्बद्धेषु वि
नागालैंड के मंत्री तेमजेन इमना अलोंग ने की केंद्रीय मंत्री डॉ. जितेन्द्र सिंह से मुलाकात


नवदेहली, 23 अक्टूबरमासः (हि.स.)। नागालैंडसर्वकारस्य मन्त्री तेम्जेन इम्ना अलोंग इत्यनेन गुरुवासरे विज्ञानप्रौद्योगिकी-पृथ्वीविज्ञानयोः केंद्रीयराज्यमन्त्री (स्वतन्त्रप्रभार) डॉ. जितेन्द्रसिंहेन सह मेलनम्

कृतवान्। उभाभ्यां राज्यविकाससम्बद्धेषु विषयेषु, विशेषतया विज्ञान-प्रौद्योगिकी-नवोन्मेष-प्रशासकीयसुधारसंबद्धेषु उपक्रमेषु, विस्तृतं विचारविमर्शं कृतवन्तौ।

अस्मिन् अवसरे एव डॉ. जितेन्द्रसिंह महोदयेन उक्तम्—प्रधानमन्त्री नरेन्द्रमोदी तथा केन्द्रसरकार उत्तरपूर्वप्रदेशस्य तीव्रविकासाय पूर्णतया प्रतिबद्धे स्तः। सः अवदत्— सर्वकारस्य नवोन्मेषाधारितसमाधानानि, युवाकेन्द्रिताः उपक्रमाः, स्टार्टअप-पारिस्थितिकतन्त्रस्य संवर्धनं च माध्यमीकृत्य क्षेत्रस्य समग्रविकासं प्रवर्तयति। उत्तरपूर्वप्रदेशेषु प्रत्येकं राज्यं नूतनपीढ्याः प्रौद्योगिकीभिः डिजिटलसुशासनमॉडल्स् च लभेत्यस्मिन् विशेषः ध्यानं दत्तम्, यतः क्षेत्रीयसमतोलं समावेशीच प्रगतिः सिध्येत्।

तेम्जेन इम्ना अलोंग महोदयेन डॉ. जितेन्द्रसिंहस्य निरन्तरमार्गदर्शनाय तथा नागालैंडराज्ये केन्द्रीयपरियोजनानां सफलक्रियान्वयनाय प्रदत्तसहकाराय आभारः व्यक्तः। सः उक्तवान्—राज्यसर्वकारः विज्ञानप्रौद्योगिकीमन्त्रालयस्य सम्बद्धविभागानां च उपक्रमेषु पूर्णसहकारं दास्यति, येन राज्ये नवोन्मेषः, कौशलविकासः, युवाउद्यमिता च प्रोत्साहं प्राप्स्यन्ति।

---------------

हिन्दुस्थान समाचार / Vibhakar Dixit