Enter your Email Address to subscribe to our newsletters

नवदेहली, 23 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी आसियान-भारत शिखरसम्मेलनम् आभासी माध्यमेन सम्बोधित करिष्यति।
अयं शिखरसम्मेलनः 26–28 अक्टूबर् मध्ये आयोजितः, यस्मिन् दक्षिण-पूर्व एशियायाः राष्ट्राणां समूहः सहभागी। अद्यतनवर्षे प्रधानमन्त्रीस्य स्थानं विदेशमन्त्रिणा भारतस्य प्रतिनिधित्वेन पूर्यते।
प्रधानमन्त्री मोदी गुरुवारे सामाजिकमाध्यमे ‘एक्स’ प्लेटफॉर्मे इदं विषयं प्रकाश्य उक्तवान् — “मम प्रियमित्रम्, मलेशियादेशस्य प्रधानमन्त्री अनवर् इब्राहिम् इत्यनेन सह उष्णसंवादः जातः। तं मलेशियादेशस्य आसियान-अध्यक्षत्वाय अभिनन्दनं कृतम् तथा आगामिनां शिखर-सम्मेलनानां सफलतायै शुभकामनाः प्रदत्ताः। आसियान-भारत शिखरसम्मेलनम् आभासी रूपेण सहभागी भवितुम् उत्सुकः अस्मि, तथा आसियान-भारत व्यापक-रणनीतिक-सहभागम् अधिकं प्रगाढां कर्तुम् अभिलषामि।”
उल्लेखनीयं यत् अस्मिन सम्मेलनि अमेरिकादेशस्य राष्ट्रपति डोनाल्ड् ट्रम्प् अपि सहभागी भविष्यति। अपरीक्ष्य, बिहारनिर्वाचनस्य सन्दर्भे प्रधानमन्त्रिणः आगामिदिनेभ्यः अत्यन्तं व्यस्तं कार्यक्रमं भविष्यति।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani