Enter your Email Address to subscribe to our newsletters
आगरा, 23 अक्टूबर (हि.स.)।सिखधर्मस्य दशमः गुरुर्गोविन्दसिंहमहाराजः तस्य पत्नी माता–साहिबकौरजी च, तयोः पवित्रे चरणपादुके ‘‘जोडे–साहिब’’ इत्याख्ये, तयोः ‘‘चरण–सूहावे गुरु–चरण–यात्रा’’ इत्याख्या पवित्रयात्रा २३ अक्टोबर गुरुवासरे दिल्ली–स्थिते गुरुद्वारे मोतीबाग–साहिबतः आरभ्यते, या २४ अक्टोबरदिने आग्रा–मथुरा–मार्गे स्थितं ‘‘गुरुद्वारा गुरु–के–ताल’’ इत्यत्र आगमिष्यति।
गुरुवासरे, २३ अक्टोबरदिने, दिल्ली–नगरस्य गुरुद्वारे मोतीबाग–साहिबतः सिखानां दशमगुरोः श्री–गुरु–गोविन्द–सिंहमहाराजस्य तस्य च पत्न्याः माता–साहिब–कौर–देव्याः पवित्रे ‘‘चरण–पादुके’’ (जोडे–साहिब) आदाय ‘‘चरण–सूहावे गुरु–चरण–यात्रा’’ नाम्ना यात्रा आरभ्यते। सा यात्रा १ नवम्बरदिने ‘‘तख्त–श्री–हरमन्दिर–जी पटना–साहिब’’ (गुरु–गोविन्द–सिंह–महाराजस्य जन्मस्थले) आगमिष्यति, यत्र एते स्मरणीयाः पावनाः अवशेषाः स्थायी–रूपेण स्थापयिष्यन्ते।
आग्रायाः ‘‘गुरुद्वारा गुरु–के–ताल’’ इत्यस्य मुख्य–ग्रन्थी बाबा–प्रीतम–सिंह–महोदयः उक्तवान् — ‘‘पवित्र–जोडे–साहिब–यात्रा शुक्रवारदिने गुरुद्वारा गुरु–के–ताल–आगमिष्यति, यत्र गुरुद्वारा–समिति सिख–सङ्घश्च तेषां स्वागतं करिष्यन्ति। एषः महान् सौभाग्यः यत् सिख–सङ्घाय चरण–सूहावे–दर्शन–मस्तक–नमन–अवसरः लब्धः।’’ अस्मिन् अवसरि प्रसाद–वितरणं लङ्गर–आयोजनं च भविष्यति।
बाबा–प्रीतम–सिंहे अपि अवोचत् — ‘‘गुरु–चरण–यात्रा २३ अक्टोबरदिने गुरुद्वारा मोती–बाग–साहिबतः आरभ्य रात्रौ पर्यन्तं फरीदाबादं यास्यति। २४ अक्टोबरदिने पवित्र–अवशेषाः फरीदाबादतः आग्रा, ततः बरेली (२५ अक्टोबर), महंगापुर (२६ अक्टोबर), लखनऊ (२७ अक्टोबर), कानपुर (२८ अक्टोबर), प्रयागराज (२९ अक्टोबर) च गमिष्यन्ति।’’
ते पवित्र–अवशेषाः वाराणस्याः मार्गे सासारामं गत्वा ३० अक्टोबरदिने ‘‘गुरुद्वारा गुरु–का–बाग’’ पटना–साहिबम् आगमिष्यन्ति। ‘‘जोडे–साहिब’’ नामकाः एते पवित्र–चरणपादुकाः १ नवम्बरदिने ‘‘तख्त–श्री–पटना–साहिब’’ इत्यत्र नीताः भविष्यन्ति, तत्रैव यात्रायाः समापनं भविष्यति॥
---------------
हिन्दुस्थान समाचार