Enter your Email Address to subscribe to our newsletters

-भाइयों ने भी अपनी बहनों को शगुन व उपहार देने के साथ उनकी रक्षा का संकल्प लिया
मुरादाबाद, 23 अक्टूबरमासः (हि.स.)।उत्तर प्रदेशस्य पीतलनगर्यां मुरादाबादे “भैया दूज” पर्व गुरुवासरे उत्साहेन आयोज्यते स्म।इदं पर्व दृष्ट्वा प्रातःकाले भगिन्यः सज्जीकरणे व्यस्ताः भूत्वा स्वभ्रातृभ्यः गृहेषु गताः। तत्रैव भ्रातरः अपि भगिन्यः प्रतीक्ष्य प्रातःकाले न किञ्चिद् खादित्वा उपविष्टाः। भगिन्यः भ्रातरः तिलकं कृत्वा कलावां बद्ध्वा, मधुरं खादयित्वा, गोलं प्रदत्त्वा तेषां दीर्घायुष्यम् इच्छन्ति स्म। भ्रातरः अपि भगिन्यः शुभं व उपहारं दत्त्वा तेषां रक्षणस्य संकल्पं कुर्वन्ति स्म। “भैया दूज” पर्वणि एव “दीपावली” नामकं पञ्च दिवसीयं महोत्सवः समाप्तः।
मान्यतया “भैया दूज” पर्वः यमराज्ञा यमुना च सम्बन्धितः। सूर्यस्य पत्नी “छाया” आसीत्। ताभ्यां यमराजः यमुना च जाताः। यमुना स्वभ्रातृं प्रियं कुर्यात्, तं भोजनाय स्वगृहे आमंत्रयति स्म। कार्तिक शुक्ल पक्षस्य द्वितीये दिने यमराजः भगिन्याः यमुनायाः गृहे भोजनाय आगतः। यमुना भ्रातरं भोजनयित्वा वरं प्रार्थितवती यत् एषः दिनः केवलं मम गृहे आगच्छेत्। ततः एषः पर्वः प्रचलति स्म। अतो हि एषः पर्वः सर्वेभ्यः भगिन्यभ्रातर्योर् अतिशयः प्रियः।
बालकानामपि उत्साहः “भैया दूज” पर्वे दृष्टः। प्रातःकाले बालकाः सज्जीभूताः भ्रमन्ति स्म। भगिन्यः तिलकं कर्तुं प्रतिस्पर्धां कुर्वन्ति स्म। तिलकानन्तरं बालकाः उपहाराणि नकदी च चर्चयन्ति स्म। अन्योन्यं सह सेल्फी कृत्वा क्षणानि छायाचित्रेण धारयन्ति स्म। भगिन्यः गृहगृहाणि उत्साहेन दृष्टाः। तत्रैव आपणेषु क्रेतृभिः व्यस्तता दृष्टा। उपहाराणि, मिठान्नानि, धातवः च क्रीत्वा भ्रातरः भगिन्योर् स्नेहं द्विगुणितम् अकुर्वन्।
---
हिन्दुस्थान समाचार