यूनां संविधान संशोधनस्य अभियाचना, माओवादी पक्षस्य अध्यक्षः प्रचंडः अकरोत् समर्थनम्
काठमांडूः, 23 अक्टूबरमासः (हि.स.)। माओवादी-पक्षस्य अध्यक्षः पुष्पकमलः दहालः “प्रचंड” नवयुवकानां कृते निर्वाचन-प्रणाली इत्यादिषु विषयेषु संविधान-संशोधनस्य याचना-सम्मतिं दत्तवान्। प्रचंडः उक्तवान् – समये संसदीय-निर्वाचनं सुनिश्चितं भवेत्, यूनां याचन
माओवादी अध्यक्ष प्रचण्ड


काठमांडूः, 23 अक्टूबरमासः (हि.स.)।

माओवादी-पक्षस्य अध्यक्षः पुष्पकमलः दहालः “प्रचंड” नवयुवकानां कृते निर्वाचन-प्रणाली इत्यादिषु विषयेषु संविधान-संशोधनस्य याचना-सम्मतिं दत्तवान्। प्रचंडः उक्तवान् – समये संसदीय-निर्वाचनं सुनिश्चितं भवेत्, यूनां याचनाः पूरिताः च स्युर्देशः संविधान-संशोधनस्य माध्यमेन निर्वाचनस्य मार्गे अग्रे गत्वा उन्नीयते।

पक्ष-कृतस्य एकस्मिन् कार्यक्रमे प्रचंडः कथितवान् – यद्देशः वर्तमानकाले जटिलं राजनैतिकं परिस्थितिम् अनुभवति, यस्य समाधानं समये निर्वाचनस्य संपादनम्। सः उक्तवान् – एषः चुनावः तावत् न स्यात्, यावत् संविधान-संशोधनं न क्रियते।

सः अतिविशेषतया उक्तवान् – सर्वे राजनैतिक-दलानि, नागरिक-समाजः, युवाः च परस्परं सहमतिं कृत्वा संविधानं संशोधित्य देशे चुनावस्य वातावरणं सृजितुं अग्रे गन्तव्यं।

प्रचंडः उक्तवान् – संविधानानुसार संघीय-लोकतांत्रिक-गणराज्यस्य व्यवस्थां स्थापयित्वा समावेशी-सिद्धान्तं, परिचय-अधिकारं च रक्षितव्यम्। तस्मात् संविधानं आवश्यकतानुसार संशोधितुं शक्यते।

सः युवा-योजनया प्रतिपादितं संविधान-संशोधन-याचनायाः महत्त्वं स्वीकृत्य अग्रे नेतुं आवाहनम् अकरोत्। सरकारं, राजनैतिक-दलानि, नागरिक-समाजः च सर्वे पक्षाः संविधान-संशोधनस्य विषयं सर्व-सहमति-पूर्वकं क्रियतेन देशं राजनैतिक-संकटात् मोचयितुं आग्रहं कृतवन्तः।

---------------

हिन्दुस्थान समाचार