रीठा साहिबारक्षिस्थलनिरीक्षणम् : पुलिस व्यवस्थायां, प्रशिक्षणे जनसंवादे च क्षेत्राधिकारिणोऽयच्छन् बलम्
चंपावतम्, 23 अक्टूबरमासः (हि.स.)।पुलिसअधीक्षकस्य आदेशेन क्षेत्राधिकारी श्रीशिवराजसिंहराणाय नामकः अधिकारी थानं रीठासाहिब् इत्यस्य अर्धवार्षिकं निरीक्षणं कृतवान्। तस्मिन् निरीक्षणकाले स पुलिसव्यवस्थां, अभिलेखसंविधानं, अनुशासनं, तथा थाना-परिसरस्य कार्
थाने का निरीक्षण करते क्षेत्र अधिकारी


थाने का निरीक्षण करते क्षेत्राधिकारी


शास्त्रों की जांच और अभ्यास करते पुलिसकर्मी


शास्त्रों की जांच और अभ्यास करते पुलिसकर्मी


चंपावतम्, 23 अक्टूबरमासः (हि.स.)।पुलिसअधीक्षकस्य आदेशेन क्षेत्राधिकारी श्रीशिवराजसिंहराणाय नामकः अधिकारी थानं रीठासाहिब् इत्यस्य अर्धवार्षिकं निरीक्षणं कृतवान्। तस्मिन् निरीक्षणकाले स पुलिसव्यवस्थां, अभिलेखसंविधानं, अनुशासनं, तथा थाना-परिसरस्य कार्यप्रणालीं च समीक्ष्य मूल्यांकनं च अकरोत्।

निरीक्षणारम्भे क्षेत्राधिकारीणाऽवलोकितः सलामीगार्डः। ततः परं सर्वेभ्यः पुलिसकर्मिभ्यः शस्त्राणां उद्घाटन-संयोजनाभ्यासः करायितः, बल्वा-नियन्त्रणड्रिल् इत्यपि आयोजितः। तदनन्तरं अधिकारीकर्मचारिणां सह एकं सम्मेलनं कृतम्, यस्मिन् तेषां व्यक्तिगतपारिवारिकविभागीयसमस्याः चर्चिताः, कतिचन विषयाः तत्रैव समाधानं प्राप्तवन्तः।

क्षेत्राधिकारीणाऽवलोकितानि कार्यालयाभिलेखाः, बैरक्, मैस्स्थानं, आपदाप्रबन्धनसाधनानि, तथा परिसरस्य स्वच्छता च। तेन निर्देशाः दत्ताः—सर्वे आपदासाधनानि सुस्थितानि सुव्यवस्थितानि च रक्ष्यन्ताम्, तथा थाना-मैस्स्थानयोः नित्यं स्वच्छता सुनिश्चित्यताम्।

तेन शस्त्राभ्यासः नियमितं कर्तव्य इति उक्तं, लावारिस् माल-वाहनादीनां शीघ्रं निस्तारणं करणीयमिति च निर्दिष्टम्। जनसामान्यं प्रति साइबर-अपराधानां, पॉक्सो-अधिनियमस्य, नशादोषस्य च विषये जनजागरणं करणीयमिति अपि बलं दत्तम्।

निरीक्षणकाले क्षेत्राधिकारीणाऽपि विवेचकानां कार्याणां समीक्षा कृताः। तेन आदेशः दत्तः यत् सर्वाणि लंबितविवेचनानि, प्रार्थनापत्राणि, सम्मन्-वारंटादिकं, आईटी-अधिनियमविषयककार्यं, ई-बिट्बुक्, ई-सम्मन्, नेटग्रीड्-संबद्धकार्यं च पारदर्शकेन शीघ्रतया निस्तारितव्यम् । तेन स्पष्टीकृतं यत् न काचिदपि विवेचना निरर्थकं दीर्घीकर्तव्या; सर्वेषां प्रकरणानां विधिसम्मतं निस्तारणं कालबद्धतया सुनिश्चितव्यं।

निरीक्षणान्ते क्षेत्राधिकारीणाऽपि थाना-क्षेत्रीयस्थानीयजनैः, जनप्रतिनिधिभिः, ग्रामप्रधानैः, ग्रामप्रहरिभिः च सह एकं गोष्ठीं आयोज्य जनजागरणं कृतवान्। तत्र सः जनान् साइबर-अपराधानां नूतनरीतिषु, सड़क-सुरक्षानियमेषु, नशाव्यसनस्य दुष्प्रभावेषु च अवबोधयामास। तेन उक्तं यत् प्रभावी-पुलिसकार्यसिद्धये जनसहयोगः एव मुख्याधारः इति।

हिन्दुस्थान समाचार