साहिलस्य आत्महत्यायां मानवाधिकारायोगो निष्ठुरो, मध्यप्रदेश सर्वकारतोऽभियाचितं प्रतिवेदनम्
निवाड़ी, 23 अक्टूबरमासः (हि.स.)। साहिलः इदानीं नास्ति। तस्य परिवारः झटितः अस्ति, ग्रामे मातम् व्याप्यते। पिता-जने अद्यापि चिन्तन्ति – “यदि विद्यालयेन पुत्रस्य कृतं क्षम्यते तर्हि सः जीवितः भवेत् किम्?” वास्तवे, मध्यप्रदेशस्य निवाड़ी जिलान्तर्गत
मृतक छात्र साहिल यादव


मानव अधिकार आयोग पत्र


निवाड़ी, 23 अक्टूबरमासः (हि.स.)।

साहिलः इदानीं नास्ति। तस्य परिवारः झटितः अस्ति, ग्रामे मातम् व्याप्यते। पिता-जने अद्यापि चिन्तन्ति – “यदि विद्यालयेन पुत्रस्य कृतं क्षम्यते तर्हि सः जीवितः भवेत् किम्?”

वास्तवे, मध्यप्रदेशस्य निवाड़ी जिलान्तर्गत पृथ्वीपुर नगरे घटितं दुःखदं घट्ना प्रदेशस्य शिक्षाव्यवस्थायाः, निजविद्यालयानाम् अनुशासननीतौ च बालअधिकारस्य संवेदनशीलतायाः च विषये गम्भीरं प्रश्नं उत्पन्नं कृतवान्। केवलं १४ वर्षस्य छात्रः साहिल यादवः, यः अल्फोंसा (चर्च, मिशनरी) हाई स्कूल, पृथ्वीपुरमध्ये दशमकक्षायाः छात्रः आसीत्, लघु पटाखकं दहित्वा सस्पेन्ड् कृतः। किञ्चिद्दिनेभ्यः सः मानसिकदब्भ, लज्जा च अपमानस्य भारात् संविन्ध्य मनःशिथिलो जातः, १३ अक्टूबर २०२५ तमे दिने आत्महत्या कृतवान्।

इदं प्रकरणं राष्ट्रमानवअधिकारआयोगे (एनएचआरसी) गम्भीरतया गृह्यते च राज्यशासनं द्विसप्ताहे विस्तृतान्वेषणप्रतिवेदनं समर्पयितुं निर्देशितम्। आयोगेन अस्य घट्नायाः “मानवअधिकारानां प्रथमदृष्ट्या उल्लङ्घनम्” इति मान्यते। मानवअधिकारसंरक्षणअधिनियम, १९९३ धारा १२ अन्तर्गतं च सम्यक् संज्ञानं गृह्यते।

अस्मिन्लिखिते पत्रे, आयोगस्य सदस्यः प्रियंक कानूनगो इत्यनेन उक्तम् –

एषः मामला साहिल यादवस्य आत्महत्यासम्बन्धी अस्ति। १६ अक्टूबर २०२५ तमे दिने छात्रस्य पिता रामकुमार यादवेन आयोगे याचना प्रस्तुता, यत्र तस्य पुत्रं विद्यालयस्य फादर् च प्रबन्धकः शारीरिकमानसिकं प्रताड़ितः इति आरोपितम्।

आयोगः आदेशं दत्तवान् –

“जिला मजिस्ट्रेट् (डीएम) च पुलिस अधीक्षकः (एसपी), निवाड़ी इत्येते निर्देशिताः स्युः यथा याचिकायाम् आरोपितानां निष्पक्षान्वेषणं क्रियताम् च द्विसप्ताहे विस्तृतप्रतिवेदनं आयोगे प्रेष्यताम्।”

अस्य नोटिसस्य प्रति मध्यप्रदेशशासनाय, शिक्षाविभागाय च पृथ्वीपुर थाना पुलिसाय च प्रेषिता। रिपोर्टस्य प्रति ईमेल् मार्फत् bench-mpk@gov.in अपि प्रेष्यताम्।

पटाखकादारभ्य दुःखान्तपर्यन्तम्

मामलायाः आरम्भः ४ अक्टूबर २०२५ तमे दिने जातः। साहिलेन विद्यालयकक्षायाम् लघु पटाखकं प्रहर्तुम् अतीव क्रीडया। विद्यालयप्रबन्धकः तद् अनुशासनभंग इति मन्यन् सः छात्रः १५ दिनानि सस्पेन्ड् कृतः। साहिलः स्वकृतं अपराधं स्वीकरोत्, पिता रामकुमार यादवः विद्यालयं गत्वा क्षमाप्रार्थनां कृतवन्तौ। किन्तु विद्यालयप्रबन्धनम् अपि दृढतया स्वविचारं पालयत्।

रामकुमारः कथयति –

“अहं हृत्सम्बद्धहस्तैः प्रार्थना कृतवान्, कथयामि, ‘भवत्सु पुत्रस्य अपराधः क्षम्यताम्, पुनरपि न भविष्यति।’ किन्तु सः १५ दिनानि निष्कासितः। पुत्रस्य मुखं शिथिलम् जातम्, सः मौनः जातः। तस्मिन् रात्रौ सः क्षेत्रे गतवान्, प्रत्यागतम् नास्ति। पश्चात् ग्रामबाह्ये वृक्षे तस्य शवः लटितः।”

पुलिसान्वेषण

दुःखदघटनानन्तरं पुलिसेन पंचनामा च पोस्टमार्टम प्रक्रिया च संपन्ना। पृथ्वीपुर थाना पुलिसे अल्फोंसा विद्यालयस्य संचालक फादर् रॉबिन् विरुद्धं बीएनएस धारा १०७ अन्तर्गतं मामला दत्तः। विवेचनायाम् ज्ञायते यत् फादर् छात्रं मानसिकरूपेण प्रताड़ितवान्, येन सः आत्महत्या कृतवान्।

छात्रसंगठनानां प्रतिक्रिया

साहिलस्य आत्महत्यायाः पश्चात् निवाड़ी जिलायाम् छात्रसंगठनानि सामाजिकसमूहाश्च क्रुद्धाः अभवन्। अखिलभारतीयविद्यार्थीपरिषद् (एबीवीपी) १७ अक्टूबर २०२५ तमे पृथ्वीपुरे विशालरैली कृतवती। कार्यकर्तारः “साहिलाय न्यायं दत्तव्यं” “फादर् संतोषं गिरफ्तारं कर्तव्यम्” इत्यादि घोषयन्ति। रैली अंबेडकरचौकात् आरभ्य एसडीएम कार्यालयपर्यन्तम् गता। ज्ञापनं एबीवीपी नेता राजेश दांगी नेतृत्वे सौंपितम्। ज्ञापने आवेदितम् –

1. अल्फोंसा विद्यालयस्य मान्यता तत्क्षणं रद्दं क्रियताम्।

2. फादर् संतोष ए.के. विरुद्धं आत्महत्यायाः उकसाने अपराधः दर्जं क्रियताम्।

3. सम्पूर्णविद्यालयप्रबन्धनस्य जाँच शिक्षा विभागेन क्रियताम्।

एबीवीपी चतुर्दिनस्य अल्टिमेटम दत्तवान्, चेतयन् यदि कार्रवाई न भविष्यति तर्हि “अल्फोंसा विद्यालयस्य घेर्व” प्रदेशव्यापिनां आंदोलनं च।

मानवअधिकारआयोगस्य दृष्टिकोणः

आयोगेन स्पष्टं कृतम् – “एषः मामला प्रथमदृष्ट्या मानवाधिकार उल्लङ्घनवत् दृश्यते।” विद्यालयानां उत्तरदायित्वं केवलं अनुशासनं न, किं तु छात्राणां मानसिकभावनात्मक स्वास्थ्यस्य च रक्षणं। मानवअधिकारसंरक्षणअधिनियम १९९३ धाराः १२, १३ अनुसार आयोगस्य दीवानीन्यायालयवत् अधिकाराः सन्ति, येन प्रशासनिक अधिकारियोंं उत्तरदायी कर्तुं शक्यते।

मध्यप्रदेशे शिक्षाव्यवस्थायाः प्रश्नः

अयं मामला तदा प्रकटितः यदा प्रदेशे बहुसंख्ये जिलासु शिक्षकाः छात्रैः दुर्व्यवहारस्य घटनाः निरन्तरं ज्ञाताः। पूर्वं धारजिलायां मनावरमध्ये अष्टमकक्ष्याः छात्रस्य पिटाई, नर्मदापुरमे छात्रासु दुर्व्यवहार च चर्चायाम् आसीत्। साहिलस्य मृत्युः पुनः प्रश्नं उत्थापयति – किं अनुशासनं प्रयुक्तुं विद्यालये बालमानसिकाधिकारस्य उपेक्षा क्रियते? बालविशेषज्ञाः मन्यन्ते – किशोरावस्थायाम् सार्वजनिकअपमान, निष्कासनं च गम्भीर मानसिकप्रभावं दत्तुं शक्नुवन्ति।

---------------

हिन्दुस्थान समाचार