बिहारविधानसभानिर्वाचनस्य संदर्भे मतदानकर्मिणां द्वितीयम् रैण्डमाइजेशन इति सम्पन्नम्
कटिहारः, 23 अक्टूबरमासः (हि.स.)। कटिहार-जिलायाः जिला निर्वाचन पदाधिकारी-सह-जिलाधिकारीणां अध्यक्षतायां बिहारविधानसभा निर्वाचन-2025-समये प्रतिनियुक्तेभ्यः विभिन्नवर्गीय मतदानकर्मिणः द्वितीय रैण्डमाइजेशनः सम्पूर्णः अभवत्। जिला निर्वाचन पदाधिकारी द्वि
चुनाव अधिकारी


कटिहारः, 23 अक्टूबरमासः (हि.स.)। कटिहार-जिलायाः जिला निर्वाचन पदाधिकारी-सह-जिलाधिकारीणां अध्यक्षतायां बिहारविधानसभा निर्वाचन-2025-समये प्रतिनियुक्तेभ्यः विभिन्नवर्गीय मतदानकर्मिणः द्वितीय रैण्डमाइजेशनः सम्पूर्णः अभवत्।

जिला निर्वाचन पदाधिकारी द्वितीय रैण्डमाइजेशनस्य माध्यमेन मतदानकर्मिणां दलस्य गठनं कृत्वा तान् सम्बद्ध-निर्वाचनक्षेत्रे आवंटितवान्।

कटिहार-जनपदस्य सप्तैः विधानसभा-क्षेत्रेषु आहत्य 2542 मतदानकेंद्राणि (संरक्षितः 272) सन्ति, यत्र महिलापुरुष-मतदानकर्मिणः 12382 व्यक्तयः द्वितीय नियुक्तिपत्रेण अनुमोदिताः।

मतदानकेंद्राणि एतेषां प्रकारानुसार विभक्ताः —

सामान्य मतदानकेंद्रः 2148 (संरक्षितः 218) मिश्रित मतदानकेंद्रः 365 (संरक्षितः 39) दिव्यांग मतदानकेंद्रः 7 (संरक्षितः 7) युवा मतदानकेंद्रः 1 (संरक्षितः 1) महिला मतदानकेंद्रः 21 (संरक्षितः 7)

अस्मिन द्वितीय रैण्डमाइजेशन-कार्यक्रमे समस्ताः प्रेक्षकाः, कटिहार-पुलिस-अधीक्षकः, अन्य सर्वे निर्वाचन-नियोजकाः तथा कोषाङ्ग-नोडल् पदाधिकारी उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani