Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 23 अक्टूबरमासः (हि.स.)।
गृहदेशीय-सर्राफा-आपणे रजतस्य मूल्ये निरन्तरं पतनरूखः दृष्टः। अद्य भाई-दूज् दिने अपि अस्याः धातोः मूल्ये प्रति किलो 4,000–6,000 रूप्यकाणि पतनं अभवत्। दिल्ली-नगरि रजतस्य मूल्यं प्रति किलो 4,000 रूप्यकाणि पतितम्। चेन्नै-नगरि तु मूल्ये 6,000 रूप्यकाणि पतनं दृष्टम्।
दिल्लीमध्ये अद्य रजतस्य मूल्यं प्रति किलो 1,59,900 रूप्यकाणि अभवत्। एवं मुंबई, अहमदाबाद, कोलकाता, जयपुर, सूरत च पुणे नगरेषु मूल्यं प्रति किलो 1,59,000 रूप्यकाणि स्थितम्। बेंगलुरु-नगरि रजतस्य मूल्यं प्रति किलो 1,60,000 रूप्यकाणि, पट्ना च भुवनेश्वर-नगरे प्रति किलो 1,59,400 रूप्यकाणि आसीत्।
देशे चेन्नई च हैदराबाद-नगरे रजतस्य मूल्यं उच्चतम्, यत्र अपि 6,000 रूप्यकाणि पतनात् पश्चात् मूल्यं प्रति किलो 1,74,000 रूप्यकाणि स्थितम्।
वैश्विक-आपणे रजतस्य हाजिर्-मूल्यं 0.20% पतित्वा 48.43 डॉलर प्रति औंस अभवत्। बुलियन-मार्केट् विशेषज्ञः मयंकः मोहनः कथयति – लन्दनस्य सिल्वर-मार्केटे रजतस्य आपूर्ति वर्धिता, यस्मात् तस्य उपलब्धता-संकटं निवारितम्।
अस्मिन स्थितौ वैश्विक-आपणे रजतस्य मूल्ये 9.15% पतनं दृष्टम्। एवं अन्तर्राष्ट्रीय-बाजार-अर्थं गृहदेशीय-सर्राफा-बाजारे रजतव्यापारी यथाशक्ति लाभ-वसुली कुर्वन्ति। अतः रजतस्य मूल्ये पतनरूखः दृश्यते।
---------------
हिन्दुस्थान समाचार