Enter your Email Address to subscribe to our newsletters


आज़मगढ़म्, 23 अक्टूबरमासः (हि.स.)।अयोध्यायाः आजमगढ़जनपदस्य जहानागञ्जथानाक्षेत्रे रामपुरग्रामस्य सिवाने ग्रामदेवतायाः डीहनाम्नः प्रतिमां गतनिशि दुष्टप्रकृतिभिः जनैः भग्ना कृता। अस्य घटनायाः समाचारः गुरुवासरे प्रातःकाले ग्रामजनैः ज्ञातः, ततोऽपि सर्वत्र कोलाहलः जातः, क्रुद्धा जनाः बहुसंख्येन तत्र घटनास्थले उपस्थिताः।
जहानागञ्जथानान्तर्गतं रामपुरग्रामं सिवाननामकं स्थानं विद्यते, यत्र ग्रामदेवतायाः डीहस्य च काल्याः च प्रतिमे स्थिते स्तः। गतनिशि दुष्टप्रकृतिभिः ताः प्रतिमाः भग्नाः कृताः। एतत् ज्ञातं यदा प्रातःकाले ग्रामजनाः विचरणार्थं सिवानदिशं गताः। ततः सर्वे ग्रामजनाः क्रुद्धाः अभवन्।
सूचनां श्रुत्वा स्थानीयपुलिस् अपि तत्र आगता। ग्रामजनाः दुष्टानां विरुद्धं दण्डात्मकक्रियायाः, नूतनप्रतिमायाः स्थापने च मागां कृतवन्तः। पुलिस् तु अपराधिनां विरुद्धं कठोरकार्यम् करिष्यतीति, नूतनप्रतिमां च शीघ्रं स्थापयिष्यतीति आश्वास्य ग्रामजनान् शमयामास।
जहानागञ्जथानाध्यक्षः अतुलमिश्रनामकः अवदत् यत् “अराजकप्रकृतिजनान् चिन्वामः, तेषां विरुद्धं कठोरं दण्डं विधास्यामः। भग्नप्रतिमास्थाने शीघ्रं नूतनप्रतिमा प्रतिष्ठास्यते
---------------
हिन्दुस्थान समाचार