Enter your Email Address to subscribe to our newsletters
वाराणसी, 23 अक्टूबरमासः (हि.स.)सूर्योपासना महापर्वणः डाला छठ आरम्भः २५ अक्टूबर २०२५ तमे नहाय-खाय अनुष्ठानेन भविष्यति। लोकविश्वासस्य महत्त्वं दृष्ट्वा, यस्मिन् लक्षं श्रद्धालवः गङ्गातटेषु एकत्रीभूय उत्सुकाः स्युः, तस्मात् जिल्ला प्रशासनेन सुरक्षा-व्यवस्थायाः व्यापकः प्रबन्धः कृतः।
मुख्यमन्त्री योगी आदित्यनाथस्य निर्देशनात् घाटेषु, सरोवरेषु, कुन्देषु च सुरक्षा तथा चिकित्साव्यवस्था विषये विशेष सतर्कता अनिवारिता। अस्ताचलगामी च उदीयमान सूर्यं अर्घ्यं प्रदातुं आगच्छन्तः व्रतिनः सुरक्षायै ११ एनडीआरएफ् बटालियनां टीमा गङ्गातटे तैनाताः स्युः। एषु टीमासु प्रशिक्षितगोताखोराः, पैरामेडिकल् कर्मिकाः, रक्षकाः च सम्मिलिताः।
एनडीआरएफ् उपमहानिरीक्षकः मनोज कुमारः शर्मा तु गुरुवासरे उक्तवान् – वाराणसी, बीएलडब्ल्यू चन्दौली जिलासु कुल ७ टीमा तैनाताः। प्रत्येकटीमायाम् ३० प्रशिक्षितजवानाः सन्ति, ये सर्वपरिस्थितिषु प्रतिकाराय पूर्णरूपेण सज्जाः। सर्वे टीमा रेस्क्यू मोटरबोट्, वॉटर एम्बुलेंस्, लाइफजैकेट्, लाइफबॉय, ऑक्सीजन सिलेंडर् च अन्यरक्षणसामग्रीणि सहिताः।
जिल्ला प्रशासनसह समन्वयेन सुरक्षा एवं रक्षायाः सर्वव्यवस्था सुनिश्चिता। गङ्गातटानां अतिरिक्तं, बरेका सूर्य सरोवरं च चन्दौली जिलायाः विविधघाटेषु एनडीआरएफ् टीमा सतर्कतया तैनाताः। वाहिनी मुख्यालयात् व्यवस्थायाम् निरीक्षणं क्रियते यत् यतः किमपि आपत्काले त्वरितसहायः सुलभा भवेत्।
मनोज कुमारः शर्मा उक्तवान् – एनडीआरएफ् समस्तटीमा पूर्णसतर्कता च तत्परता सह घाटेषु स्थिताः, यतः छठव्रतिनः सुर्योपासना पवित्रं अनुष्ठानं बाधारहितं संपादयितुं शक्नुवन्ति। चन्दौली जिलायाम् अपि एनडीआरएफ् इकाईः सक्रियाः स्युः। वाहिनीमुख्यालये २४ घण्टानि जवानाः तैनाताः, ये आसपासे क्षेत्रों मध्ये कस्यापि संकटस्य निराकरणाय सज्जाः।
-----
हिन्दुस्थान समाचार