Enter your Email Address to subscribe to our newsletters

पाटलिपुत्रम्, २३ अक्टूबरमासः (हि.स.)।बिहारविधानसभानिर्वाचनस्य २०२५ तमस्य सन्दर्भे गुरुवासरे महागठबंधनस्य संयुक्तपत्रकारपरिषदायां बिहारराजनीत्याः महान् निर्णयः प्रकटितः।काँग्रेस्-सहितसमस्तगठितदलैः राष्ट्रीयजनतादलस्य (राजदस्य) नेता तेजस्वीयादवः मुख्यमन्त्रिपदस्य अभ्यर्थी रूपेण, तथा विकासशीलमानवपक्षस्य (वीआईपी) प्रमुखः मुकेशः सहनी उपमुख्यमन्त्रिपदस्य मुखरूपेण घोषितौ।
पाटलिपुत्रे आयोजितायां पत्रकारवार्तायां बिहारकाँग्रेसस्य प्रभारी च राजस्थानराज्यस्य पूर्वमुख्यमंत्री अशोकः गहलोतः अवदत्—“राहुलगान्धी तथा मल्लिकार्जुनखडगे इत्येतयोः अनुमत्यानन्तरं तेजस्वीयादवं मुख्यमन्त्रिपदाभ्यर्थीकरणं निश्चितम्। तेजस्वीः युवा नेता अस्ति, सः बिहारं नूतनां दिशां दास्यति।”
भारतीयजनतापक्षं प्रति व्यङ्ग्यं कुर्वन् अशोकः गहलोतः उक्तवान्—“अमितशाहः सहिताः भाजपायाः सर्वे नेता बिहारं आगच्छन्ति, किन्तु स्वस्य मुख्यमन्त्री-प्रत्याशीः को भविष्यति इति न वदन्ति। लोकतन्त्रं संकटे अस्ति, बिहारजनाः परिवर्तनं इच्छन्ति।”
अशोकः गहलोतः विकासशीलमानवपक्षस्य प्रमुखं मुकेशं सहनीं प्रति विश्वासं प्रदर्शयन् उक्तवान्—“सः स्वश्रमेन स्वसमाजे च राजनीत्यां च स्थानं प्राप्तवान् अस्ति। सः महागठबंधनस्य उपमुख्यमन्त्रिपदस्य मुखरूपेण भविष्यति।”
काँग्रेसप्रभारी उक्तवान्—“देशस्य परिस्थित्यः गम्भीराः सन्ति, जनाः चिन्तिताः। कस्यापि न ज्ञायते यत् देशः का दिशां यास्यति। अतः अस्माकं सर्वेषां कर्तव्यं यत् ऐक्येन सह देशं सम्यक् दिशां नयेम। बिहारनिर्वाचनं प्रति देशस्य सर्वेषां दृष्टिः अस्ति। बेरोजगारी वा अन्ये विषयाः — सर्वत्र छात्राः, युवानः, कृषकाः च रोजगारं प्रति चिन्तिताः सन्ति। एतस्मिन् समये बिहारजनाः परिवर्तनं इच्छन्ति।”
गहलोतः अवदत्—“अस्माकं पुरतः महान् आव्हानम् अस्ति। लोकतन्त्रं मुखवस्त्रमात्रं (मुखोटकम्) जातम्। किं वक्तव्यम् — सर्वे जानन्ति। भाजपा लोकसभानिर्वाचनेषु द्विशतचत्वारिंशदधिका स्थाना एव प्राप्तवती। तस्मिन्नपि काले तेजस्वीजिना आश्चर्यम् उपादत्तम्।”
तस्मिन् अवसरे तेजस्वीयादवः अवदत्—“मुख्यमन्त्री नीतिशकुमारस्य नाम्ना त्रयः चत्वारः वा नेता भाजपायाः कृते कर्म कुर्वन्ति। ते जदयू दलं नाशयन्ति। निर्वाचनानन्तरं अपि तं समाप्तं करिष्यन्ति। भाजपा-जनाः नीतिशकुमारं पुनः मुख्यमन्त्रिं न करिष्यन्ति। अमितशाहः अपि उक्तवान् यत् विधायकदलस्य संख्या एव निर्णयं करिष्यति। विंशतिवर्षपर्यन्तं राजग सर्वकारः बिहारदेशे आसीत्। सर्वदा मुख्यमन्त्रिचरित्रं पूर्वं निर्दिष्टम् आसीत् — किं कारणं यत् अस्मिन् समये नीतिशकुमारः न घोषितः? एषः तस्य अन्तिमः निर्वाचनः इति अमितशाहेन अपि उक्तम्।”
तेजस्वीयादवः अवदत्—“अहं महागठबंधनस्य सर्वेषां सहचराणां प्रति हृदयेन धन्यवादं ददामि, ये मयि पुनः विश्वासं कृतवन्तः। सः विश्वासः यः प्रदत्तः, तस्मिन् अहं निश्चयं तिष्ठामि। विंशतिवर्षपुराणां निष्क्रियसर्वकारम् उन्मूल्य दास्यामः।”
तेजस्वीः अवदत्—“राजग-सर्वकारः नकलकर्त्री अस्ति। तस्य दृष्टिः नास्ति। वयं मायि-बहन योजना नाम योजना आनयाम, तर्हि राजगजनाः दशसहस्ररूप्यकाणि स्त्रीभ्यः उत्कोचया दत्तवन्तः। यदि बिहारजनाः अस्मभ्यं विंशतिमासान् अवसरं ददति, तर्हि यत् विंशतिवर्षेषु न अभवत्, तत् वयं विंशतिमासेषु साधयिष्यामः। यदि तेजस्वीः मुख्यमन्त्री भविष्यति, तर्हि सर्वे बिहारजनाः मुख्यमन्त्रिणः इव भविष्यन्ति। अनिलकोषस्य मूल्यं पञ्चशतरूप्यकपर्यन्तं करिष्यते।”
अस्मिन् कालखण्डे मुकेशः सहनी उक्तवान्—“भाजपायाः यथा अस्माकं दलं भङ्क्तवन्तः, अस्माकं विधायकान् अपि क्रीतवन्तः, तस्मात् कालात् वयं सङ्कल्पं कृतवन्तः यावत् भाजपा भङ्क्तुं न शक्नुमः, तावत् न त्यक्ष्यामः। सः समयः आगतः। वयं दृढतया महागठबंधनसहितं बिहारराज्ये सर्वकारं स्थापयिष्यामः तथा भाजपां बिहारात् निष्कासयिष्यामः। महागठबंधनं दृढं एकत्रं च अस्ति।”
वामपक्षस्य नेता दीपाङ्करभट्टाचार्यः अवदत् यत् “एषः युद्धः देशस्य ऐक्यस्य च गङ्गायमुनासंस्कृतेः रक्षणाय अस्ति।” बिहारकाँग्रेसस्य अध्यक्षः राजेशरामः अवदत् यत् “बिहारं परिवर्तनमार्गे अस्ति, महागठबंधनं पूर्णतया एकीकृतं च अस्ति।”
पत्रकारवार्तायां समस्तसप्तगठकदलीयनेता एकस्मिन् मंचे उपस्थिताः आसन्, एकवचनेन च उक्तवन्तः—“अस्मिन् निर्वाचने बिहारराज्ये परिवर्तनं निश्चितम्।”
हिन्दुस्थान समाचार / Dheeraj Maithani