केंद्रीयमन्त्रिणा शाहेन गांधीनगर-नगरान्तरे नवनिर्मितस्य सदस्यनिवाससंकुलस्य लोकार्पणं कृतम्
गांधीनगरम्, 23 अक्टूबर (हि.स.)। केंद्रीयगृहसहकारितामन्त्री अमितशाहेन गुरुवासरे भाईदूजस्य पवित्रपर्वे गांधीनगर-नगरान्तरे गुजरात-विधानसभायाः सदस्यानां कृते नवनिर्मितस्य सदस्यनिवाससंकुलस्य लोकार्पणं कृतम्। राज्यसूचनाविभागेन विज्ञापितं यत् राज्यस्य सड
सदस्य निवास संकुल का किया लोकार्पण करते हुए अमित शाह


सदस्य निवास संकुल का किया लोकार्पण करते हुए अमित शाह


गांधीनगरम्, 23 अक्टूबर (हि.स.)। केंद्रीयगृहसहकारितामन्त्री अमितशाहेन गुरुवासरे भाईदूजस्य पवित्रपर्वे गांधीनगर-नगरान्तरे गुजरात-विधानसभायाः सदस्यानां कृते नवनिर्मितस्य सदस्यनिवाससंकुलस्य लोकार्पणं कृतम्।

राज्यसूचनाविभागेन विज्ञापितं यत् राज्यस्य सड़काभवनविभागेन गांधीनगरस्य सेक्टर १७ मध्ये २८,५७६ वर्गमीटर क्षेत्रे एषः सदस्यनिवाससंकुलः निर्मितः। प्रतियूनिट् २३८.४५ वर्गमीटर क्षेत्रे ३ शयनीयकक्षाः, लिविंगरूम्, किचन, कार्यालयकक्षं, सेवककक्षं च उपलभ्यते।

३२५ करोड़-रूप्यकानां अनुमानितव्ययेन नवनिर्मिते संकुले आधुनिककालीन आवश्यकतानुसार विशालः उद्यानः, ३०० व्यक्तिनां क्षमता-युक्तः मल्टीपर्पज् हॉल्, कम्युनिटी हॉल्, स्विमिंगपूल्, जिम्नेजियम्, कैंटीन् (डाइनिंग-हॉल्), इनडोरक्रीड़ायन्त्राणि, चिकित्सायै डिस्पेंसरी च प्रोविजन-स्टोर इत्यादीनि सुविधाः स्थापितानि।

यूनिट् प्रति २ पार्किंग-अलोकेशन व्यवस्था, तत्र १ बेसमेंट् तथा १ ग्राउंडफ्लोर् अन्तर्भूतः। सम्पूर्णे परिसरस्य आंतरिकसड़काः आरसीसी-युक्ताः।

प्रधानमन्त्री नरेन्द्रमोदिस्सेवितेन ‘कैच द रेन’ तथा जलसंचयन-सिद्धान्तानुसार रेनवाटर-हॉर्वेस्टिंग् व्यवस्थाः अपि निर्मिताः। ६००९ नवनिर्मितवृक्षैः पर्यावरणसंरक्षणाय विशेषं प्रयासं कृतम्।

भविष्यस्य आवासआवश्यकतां दृष्ट्वा १२ ब्लॉक्स् मध्ये १० ब्लॉक्स् (१८० आवासाः) फिक्स् एवं लूज् फर्नीचरयुक्तः तथा शेष २ ब्लॉक्स् (३६ आवासाः) केवलं फिक्स् फर्नीचरयुक्तः निर्मिताः। प्रत्येक आवासे १७०.३२ वर्गमीटर क्षेत्रे ३ बीएचके, वेटिंगरूम्, कार्यालयकक्षं, सेवककक्षं, किचन, डाइनिंगरूम्, बालकनीसहित लिविंगरूम्, ड्रेसिंगरूम्, २ टॉयलेट् च उपलब्धाः। २ लिफ्ट् अपि संकुले समाविष्टाः।

लोकार्पणानन्तरं केंद्रीयमन्त्री अमितशाहेन आवासानां निरीक्षणं कृत्वा आधुनिकसुविधाभ्यः सन्तोषं व्यक्तवान्।

अस्मिन अवसरि मुख्यमन्त्री भूपेन्द्रपटेलः, विधानसभा अध्यक्षः शंकरभाईचौधरी, उपमुख्यमंत्री हर्षसंगवी, विधानसभा उपाध्यक्षः जेठाभाईआहिर, गांधीनगरमहापौरः मीराबेनपटेल्, जिलाविधायकाः, नगरभाजपाध्यक्षः आशीषदवे, संगठनपदाधिकारी, मनपा पार्षदाः, तथा मार्गभवनविभागस्य सचिवः प्रभातपटेलिया च विभाग-जिला प्रशासनस्य वरिष्ठाधिकारी च उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार / Vibhakar Dixit