गंगोत्रीराष्ट्रियोद्याने प्रशासनं समाचरत् अंताराष्ट्रिय हिम तेंदुक दिवसः
उत्तरकाशी, 23 अक्टूबरमासः (हि.स.)। उत्तरकाशीस्थिते गंगोत्री राष्ट्रीयउद्यानमध्ये संयुक्तरूपेण “अन्ताराष्ट्रिय हिमवक्रपशु-दिवसः” आयोज्यते स्म। अस्मिन अवसरि गंगोत्री राष्ट्रियउद्यानस्य क्षेत्रेषु हिमवक्रपशूनां संरक्षणाय जनजागरूकता च कृते अभियानं प्र
हिम तेंदुए  हमारी जैव विविधता का हिस्सा , इनके संरक्षण के लिए  जागरूकता


उत्तरकाशी, 23 अक्टूबरमासः (हि.स.)।

उत्तरकाशीस्थिते गंगोत्री राष्ट्रीयउद्यानमध्ये संयुक्तरूपेण “अन्ताराष्ट्रिय हिमवक्रपशु-दिवसः” आयोज्यते स्म। अस्मिन अवसरि गंगोत्री राष्ट्रियउद्यानस्य क्षेत्रेषु हिमवक्रपशूनां संरक्षणाय जनजागरूकता च कृते अभियानं प्रवर्तितम्।

अयं कार्यक्रमः हिमवक्रपशूनां संरक्षणाय वैश्विकजागरूकता संवर्धनाय प्रयत्नरूपेण व्यवस्थितः। गंगोत्री राष्ट्रीयउद्यानं हिमवक्रपशूनां कृते प्रमुखं निवासस्थानं इति मान्यते। अत्र पर्यटकेभ्यः अपि विशेषेण पर्यटनस्य अवसराः चिन्त्यन्ते, यथा उत्तराखण्डे अपि हिमवक्रपशुभ्यः आधारितं पर्यटनं प्रवर्धितुं शक्यते।

अस्मिन् समये गंगोत्री राष्ट्रीयउद्यानस्य उपनिदेशकः हरिश नेगी उवाच – “अस्माकं च 23 अक्टूबरे ‘अन्तर्राष्ट्रीय हिमवक्रपशु-दिवसः’ आयोज्यते। उत्तरकाशी वनप्रभागस्य गंगोत्री राष्ट्रियोद्यानस्य च संयुक्तप्रयासैः एषः दिवसः आयोज्यते। अस्य कार्यक्रमस्य मुख्यलक्ष्यं हिमवक्रपशूनां संरक्षणं तथा तेषां सुरक्षायाः प्रति जनजागरूकता प्रसारः अस्ति।

अयं दिवसः विशेषः इति कारणं यत् हिमवक्रपशवः केवलं अस्माकं जैवविविधतायाः अङ्गं न, किन्तु तेषां संरक्षणाय बहवः महत्वपूर्णाः प्रयासाः अपि प्रवर्तन्ते। विभागेन हिमवक्रपशूनां संरक्षणे सम्बन्धिताः प्रतियोगिताः अपि आयोज्यन्ते।”

---

हिन्दुस्थान समाचार