यमुनोत्रीधाम्नि आद्यदेव्या यमुनायाः अद्य सौप्रसथानिकं भविष्यति, विशेषपूजाः आरब्धाः सन्ति
उत्तरकाशी, 23 अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्यस्य चतुर्धामषु प्रथमतः प्रमुखतीर्थरूपेण प्रसिद्धस्य यमुनोत्रीधाम्नः कपाटाः अद्य भ्रातृद्वितीया-पावनपर्वणि निरुद्धाः भविष्यन्ति। द्वादशवादनत्रिंशदधिके समये धाम्नः कपाटाः शीतकालाय पिहिताः भविष्यन्ति।
यमुनोत्री मंदिर को कपाट बंद होने से पहले फूलो से सजाया गया


उत्तरकाशी, 23 अक्टूबरमासः (हि.स.)। उत्तराखण्डराज्यस्य चतुर्धामषु प्रथमतः प्रमुखतीर्थरूपेण प्रसिद्धस्य यमुनोत्रीधाम्नः कपाटाः अद्य भ्रातृद्वितीया-पावनपर्वणि निरुद्धाः भविष्यन्ति। द्वादशवादनत्रिंशदधिके समये धाम्नः कपाटाः शीतकालाय पिहिताः भविष्यन्ति। यमुनोत्रीधाम्नि शीतकालीनकपाटनिरोधनस्य सिद्धता आरब्धा अस्ति।

मन्दिरसमित्याः प्रवक्त्रा पुरुषोत्तम-उनियाल-नाम्ना उक्तं यत् गुरुवासरे प्रातः खरशालीग्रामात् मातुः यमुनायाः भ्राता शनिदेवमहारााजस्य डोली स्वभगिनीं नेत्वा यमुनोत्रीधाम प्रति प्रस्थितवती। द्वादशवादनत्रिंशदधिके समये कपाटाः निरुद्धाः भविष्यन्ति। तत्पश्चात् मातुः यमुनायाः उत्सवडोली वाद्ययन्त्रैः सह स्वमायिकं शीतकालीनप्रवासं खरशालीग्रामं प्रति आगमिष्यति, यत्र ग्रामवासिनः गामिन्याः कन्यायाः सदृशं मातुः यमुनायाः आगमनस्य प्रतीक्षां कुर्वन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता