आईआईटी खडगपुरस्य निदेशकः सुमनचक्रवर्ती “विशिष्टपूर्वविद्यार्थीपुरस्कारः–२०२५” इत्यनेन सम्मानितः अभवत्
खड़गपुरम्, 23 अक्टूबरमासः (हि.स.)।भारतीयप्रौद्योगिकीसंस्थानस्य (आईआईटी) खड़गपुरस्य निदेशकः तथा यांत्रिक-अभियांत्रिकी-विभागस्य प्राध्यापकः प्रो. सुमनचक्रवर्ती इति भारतीयविज्ञानसंस्थानतः (आईआईएससी) बेंगलुरु-स्थितात् तस्यैव सर्वोच्चेन सम्माननेन “विशि
आईआईटी खड़गपुर प्रोफेसर सुमन चक्रवर्ती को सम्मान


खड़गपुरम्, 23 अक्टूबरमासः (हि.स.)।भारतीयप्रौद्योगिकीसंस्थानस्य (आईआईटी) खड़गपुरस्य निदेशकः तथा यांत्रिक-अभियांत्रिकी-विभागस्य प्राध्यापकः प्रो. सुमनचक्रवर्ती इति भारतीयविज्ञानसंस्थानतः (आईआईएससी) बेंगलुरु-स्थितात् तस्यैव सर्वोच्चेन सम्माननेन “विशिष्टपूर्वविद्यार्थीपुरस्कारः–२०२५” इत्यनेन सम्मानितः अभवत्।

एषः प्रतिष्ठितः पुरस्कारः आईआईएससी-संस्थानद्वारा तेषां पूर्वविद्यार्थिनां प्रदत्तः भवति ये विज्ञानम्, अनुसन्धानम्, नवोन्मेषण तथा समाजसेवाक्षेत्रेषु असाधारणं योगदानं दत्त्वा भारतस्य नाम वैश्विकमञ्चे प्रकाशयन्ति। चयनप्रक्रिया अपि आईआईएससीस्य कठोरया समीक्षा-समित्या निर्णीता भवति।

प्रो. चक्रवर्ती आईआईएससी-बेंगलुरोः एव पीएचडी-उपाधिं प्राप्य, तदानीं प्रभृति सूक्ष्मप्रवाहिकी, नैनोप्रवाहिकी तथा जैवचिकित्सकीय-उपकरणानां क्षेत्रेषु अग्रगण्यम् अनुसंधानकार्यं कुर्वन् अस्ति। तेन कृतम् अनुसन्धानं स्वल्पव्ययी आरोग्यसेवा-तथा रोगनिदान-क्षेत्रयोः नूतनां प्रौद्योगिकीक्रान्तिं जनयति।

आईआईटी खड़गपुरे निदेशकपदे तस्य नेतृत्वे संस्थानं अनुसन्धानाधारितनवोन्मेषणम्, अन्तर्राष्ट्रीयसहकार्यम्, सामाजिकप्रभावयुक्तं विज्ञानं च प्रवर्तयितुं विशेषं प्रयासं कृतवद् अस्ति।

प्रो. चक्रवर्ती सम्मानलाभसमये अवदत्— “मम मातृसंस्थानात् आईआईएससी-बेंगलुरोतः एषः सम्मानः मम कृते अत्यन्तं गौरवस्य च विनम्रतायाः विषयः अस्ति। एषः विश्वासं सुदृढं करोति यत् विज्ञानं शिक्षां च जीवनपरिवर्तनाय अद्भुतं बलं वहतः। अहं एतां उपलब्धिं मम विद्यार्थिभिः, सहकर्मिभिः, तथा सम्पूर्णेन आईआईटी-खड़गपुर-परिवारेण सह सार्वजनिकं करोमि।”

तस्मिन् सन्दर्भे आईआईटी-खड़गपुरस्य जनसंपर्ककार्यालयेन अपि उक्तं यत् प्रो. सुमनचक्रवर्तेः उपलब्धयः विज्ञान-नवोन्मेषणयोः क्षेत्रे आईआईटी-खड़गपुरस्य नेतृत्वपरम्परायाः उत्कृष्टम् उदाहरणं सन्ति। एषः सम्मानः संस्थानस्य गौरवगाथायां नवं गौरवपूर्णं अध्यायं योजयति।

-------------------

हिन्दुस्थान समाचार / Vibhakar Dixit