Enter your Email Address to subscribe to our newsletters
जयपुरम्, 23 अक्टूबरमासः (हि.स.)।राजस्थानराज्ये पुनरेकवारं वातावरणपरिवर्तनं दृश्यं भवितुमर्हति। मौसमविभागस्य अनुसारतः २५ अक्टोबरतः प्रदेशे नूतनं वातावरणतन्त्रं सक्रियं भविष्यतीति सम्भावना अस्ति। तस्य प्रभावेन दक्षिणपूर्वराजस्थानस्य कोटा-उदयपुरसंभागयोः कतिपये भागेषु २५–२८ अक्टोबरपर्यन्तं मेघावलोकनं लघुवृष्टिश्च सम्भाव्येते।
वातावरणकेन्द्रस्य जयपुरस्थितनिदेशकः राधेश्यामशर्मा इत्याख्यः उक्तवान् यत्, अवशिष्टेषु प्रदेशभागेषु मौसमः निर्मल एव भविष्यति। तथापि आगामिदिवसिषु राज्यस्य अनेकेषु भागेषु न्यूनतमतापमानं द्वाभ्यां डिग्रीसेल्सियसपर्यन्तं पतितुं शक्यते। गतचतुर्विंशतिघण्टेषु प्रदेशस्य प्रायेण सर्वेषु नगरेषु मौसमः निर्मलः आसीत्। जयपुर-सीकर-अल्वरप्रदेशेषु कतिपयस्थानेषु आंशिकमेघावलोकनं जातम्।
मध्याह्नात् सायंतनपर्यन्तं मन्दधूमावस्था अपि दृश्यता आसीत्। बीकानेरसंभागे श्रीगंगानगर-हनुमानगढ़-चूरू-बीकानेरजिलेषु अपि समानावस्था आसीत्। २१ अक्टोबरदिने पश्चिमविक्षोभस्य प्रभावेन या वर्षा जाता, तस्य अनन्तरं बुधवासरे आकाशं पूर्णतया निर्मलं जातम्। मेघाभावेन रात्रौ तापमानं चतुर्भिः डिग्रीसेल्सियसपर्यन्तं न्यूनं जातम्।
प्रदेशस्य अनेकेषु भागेषु दिवासमये अपि लघुशीतलता अनुभूता। बुधवासरे अधिकतमतापमानं द्वात्रिंशद्दिग्रीसेल्सियसात् अधः आसीत्। प्रतापगढ़-झुंझुनूं-उदयपुरनगराणां अधिकतमतापमानं ३१.८ डिग्रीसेल्सियस आसीत्। २५ अक्टोबरदिने सक्रियभविष्यततन्त्रस्य कारणेन दक्षिण-दक्षिणपूर्वराजस्थाने मेघावलोकनं सम्भाव्यं, यदा उत्तरोत्तरपश्चिमराज्यभागेषु वातावरणं स्वच्छम् एव भविष्यति।
वातावरणविभागेन उक्तं यत् रात्रितापमानस्य पतनात् प्रभाते सायं च लघुशीतलताया प्रभावः वर्धिष्यते।
---------------
हिन्दुस्थान समाचार