Enter your Email Address to subscribe to our newsletters

श्रीनगरम् , 24 अक्टूबरमासः (हि.स.)।जम्मू-कश्मीर राज्ये वर्तमानकाले राज्यसभा निर्वाचनम् चलति। अस्मिन निर्वाचन-प्रक्रियायाम् 74 विधायकाः स्वमूल्यमतस्य प्रयोगं कृतवन्तः। मुख्यमन्त्री उमर अब्दुल्ला सहित एते 74 विधायकाः चत्वारि आसनानां निर्वाचने दुप्रहरादिने 12 वादने मतदानं कृतवन्तः।अस्मिन मध्ये निर्दलीय विधायकः शेख खुर्शीद् (इन्जीनियर् राशिदस्य भ्राता) घोषणा कृतवान् यत् सः भारतीय जनता पार्टीं (भाजपा) सत्तात् बहिर्गच्छतुम् नेशनल कॉन्फ्रेंस् (NC) पक्षाय मतं दास्यति। सः उक्तवान् – वयं भाजपा-विरोधेन नेशनल कॉन्फ्रेंस् पक्षाय मतं दास्याम। तेन अपि मुख्य मन्त्रिणा उमर अब्दुल्ला सह अपि संवादं करिष्यति इति निर्दिष्टम्।खुर्शीद्-समर्थनात् राष्ट्रिये उपवेशने नेतृत्वस्य गठबन्धने विधायकाणां सङ्ख्या 58 अभवत्, या जिताय पर्याप्ता अस्ति। यावत् पार्टी-संबद्धाः वा स्वतंत्राः विधायकाः क्रॉस वोटिंग न कुर्वन्ति, तावत् भाजपा चतुर्थं आसनं प्राप्तुं न शक्नोति। कारणम् एतत् यत् गठबन्धनेन भाजपाय द्वयोः आसनेभ्यः एकमतं अधिकं अस्ति। एषु चारि NC-उम्मीदवारेषु मोहम्मद् रजवान् चौधरी, सजाद् किचलू, शमी ओबेरॉय, इमरान् नबी दार – एव आसनानां प्रतिस्पर्धकाः।भाजपायै त्रयाणां आसनानां हेतवे त्रयः प्रत्याशिनः निर्मिताः। चतुर्थायासने भाजपाय केन्द्र-शासित प्रदेशस्य अध्यक्षः सत् शर्मा उत्थापितः।वर्तमानविषये, NC-उपरासनेषु त्रयाणां आसनानां विजयलाभाय अग्रता अस्ति। चतुर्थायासने, NC-गठबन्धनस्य मत-सङ्ख्यायाः 24 अस्ति, भाजपाय 28 मताः। P.D.P. पक्षः तृतीयं आसनं Neational Conference-पक्षाय समर्थनं दत्तवान्।जम्मू-कश्मीर विधानसभायाः 90 सदस्याणां सर्वे निर्वाचिताः राज्यसभा निर्वाचनाय मतदानस्य पात्राः सन्ति। एषः निर्वाचनः प्रायः दशवर्षानन्तरम् आरभ्यते। कारणम्, फरवरी 2021 परं जम्मू-कश्मीर विधानसभायाः सक्रियता नास्ति, अतः एते निर्वाचनं तावत् सम्पन्नं न कृतम्।
------------
हिन्दुस्थान समाचार