Enter your Email Address to subscribe to our newsletters



body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf2{font-family:Consolas;font-size:11pt;}.pf0{}
कोच्चिनगरम्, 24 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः शुक्रवासरे केरलराज्यस्य एर्नाकुलम् नगरस्थितस्य “सेंट् टेरेसा महाविद्यालयस्य” शताब्दी-समारोहे भागं गृहीतवती। अस्मिन् अवसरे राष्ट्रपत्या प्रेमणः प्रतीकरूपेण राष्ट्रस्य सांस्कृतिकविरासतां दर्शयन्ति पञ्च उपहाराः अर्पिताः। सेंट् टेरेसा महाविद्यालयस्य शताब्दी-समारोहः द्वादशवादने दशमिनिटपर्यन्तं महाविद्यालयस्य प्लेटिनम्-जुबिली-प्रेक्षागृहे आरब्धः। राष्ट्रपतिः समारोहं संबोधितवती यत् — “सेंट् टेरेसा महाविद्यालयः आध्यात्मिक-मूल्यानां प्रति दृढप्रतिबद्धतया भारतदेशे नारीशिक्षायाः संवर्धनं करोति। एतत् सामाजिक-परिवर्तनस्य राष्ट्रनिर्माणस्य च महत् योगदानम् अस्ति। यैः प्रतिष्ठितैः व्यक्तिभिः एषः संस्थानः निर्मितः, तेषां दूरदृष्टिं विरासतं च गम्भीरतया स्वीकरणीयम्। एषः संस्थानः एकशताब्द्यन्तं निरन्तरं सफलतानां पथेन अग्रसरः अभवत्।”
राष्ट्रपतिः 2047 तमे वर्षे विकसित-भारतस्य लक्ष्यं प्राप्तुं नारीणां सक्रिय-सहभागितायाः आवश्यकतां बलपूर्वकं निर्दिष्टवती। सा अवदत् — “नारीनेतृत्वयुक्तं समाजः अधिकं मानवीयं प्रभावी च भविष्यति।” भारतसंविधानसभायां सदस्याः याः 15 महिलाः आसन्, तासां मध्ये त्रयः केरलराज्यातः आसन् — अम्मू स्वामीनाथन, एनी मस्कारेन, दक्षायनी वेलायुधन च। तस्मिन् सन्दर्भे सा न्यायमूर्ति अन्ना चाण्डी तथा न्यायमूर्ति एम्. फातिमा बीवी इत्येतयोः अग्रगण्ययोः नारीयोः उल्लेखं च कृतवती।
राष्ट्रपतिः मुर्मु सेंट् टेरेसा-महाविद्यालयस्य स्त्रीशक्तिकरणाय शिक्षया आध्यात्मिक-मूल्यैः च प्रदत्तं योगदानं प्रशंसितवती। सा अवदत् यत् महाविद्यालयेन “स्लेट्” नाम्नी परियोजना आरब्धा, या शिक्षया स्थिरता, नेतृत्वं, स्वायत्तता च संवर्धयति। अस्य परियोजनायाः आरम्भे महाविद्यालयेन राष्ट्रीय-शिक्षा-नीतिः 2020 इत्यस्य उद्देशेषु स्वप्रतिबद्धता प्रदर्शिता। युवान् भारतस्य सतत्-विकास-लक्ष्यैः संयोज्य भविष्य-रोजगारार्थं समर्थान् कर्तुम् अस्य परियोजनायाः उद्देश्याः प्रशंसनीयाः। समारोहे आहत्य 1632 आमन्त्रिताः उपस्थिताः आसन् — तेषु 839 छात्राः, 220 एन.एस्.एस्.-एन.सी.सी. स्वयंसेवकाः, 225 अध्यापकाः, 200 अतिविशिष्टाः अतिथयः च आसन्। राष्ट्रपतिः मुर्मुः केरलस्य चतुर्दिनात्मकं प्रवासं सम्पन्न्य द्वौदण्डे पञ्चदशमिनिटे कोचीन-अन्ताराष्ट्रिय-विमानतटात् भारतीय-वायुसैन्यस्य विशेषविमानेन दिल्लीं प्रत्यागतवती।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता