विकसितभारतलक्ष्यस्य प्राप्तौ नारीणां सक्रियसहभागिता अत्यावश्यकाऽस्ति - राष्ट्रपतिः
body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf2{font-family:Consolas;font-size:11pt;}.pf0{} कोच्चिनगरम्, 24 अक्टूबरमासः (हि.स.)। र
सेंट टेरेसा कॉलेज के शताब्दी समारोह की तस्वीर


सेंट टेरेसा कॉलेज के शताब्दी समारोह को के दौरान राष्ट्रपति द्रौपदी मुर्मु का स्वागत करते अतिथि


सेंट टेरेसा कॉलेज के शताब्दी समारोह को संबोधित करती हुईं राष्ट्रपति द्रौपदी मुर्मु


body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf1{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf2{font-family:Consolas;font-size:11pt;}.pf0{}

कोच्चिनगरम्, 24 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मुः शुक्रवासरे केरलराज्यस्य एर्नाकुलम् नगरस्थितस्य “सेंट् टेरेसा महाविद्यालयस्य” शताब्दी-समारोहे भागं गृहीतवती। अस्मिन् अवसरे राष्ट्रपत्या प्रेमणः प्रतीकरूपेण राष्ट्रस्य सांस्कृतिकविरासतां दर्शयन्ति पञ्च उपहाराः अर्पिताः। सेंट् टेरेसा महाविद्यालयस्य शताब्दी-समारोहः द्वादशवादने दशमिनिटपर्यन्तं महाविद्यालयस्य प्लेटिनम्-जुबिली-प्रेक्षागृहे आरब्धः। राष्ट्रपतिः समारोहं संबोधितवती यत् — “सेंट् टेरेसा महाविद्यालयः आध्यात्मिक-मूल्यानां प्रति दृढप्रतिबद्धतया भारतदेशे नारीशिक्षायाः संवर्धनं करोति। एतत् सामाजिक-परिवर्तनस्य राष्ट्रनिर्माणस्य च महत् योगदानम् अस्ति। यैः प्रतिष्ठितैः व्यक्तिभिः एषः संस्थानः निर्मितः, तेषां दूरदृष्टिं विरासतं च गम्भीरतया स्वीकरणीयम्। एषः संस्थानः एकशताब्द्यन्तं निरन्तरं सफलतानां पथेन अग्रसरः अभवत्।”

राष्ट्रपतिः 2047 तमे वर्षे विकसित-भारतस्य लक्ष्यं प्राप्तुं नारीणां सक्रिय-सहभागितायाः आवश्यकतां बलपूर्वकं निर्दिष्टवती। सा अवदत् — “नारीनेतृत्वयुक्तं समाजः अधिकं मानवीयं प्रभावी च भविष्यति।” भारतसंविधानसभायां सदस्याः याः 15 महिलाः आसन्, तासां मध्ये त्रयः केरलराज्यातः आसन् — अम्मू स्वामीनाथन, एनी मस्कारेन, दक्षायनी वेलायुधन च। तस्मिन् सन्दर्भे सा न्यायमूर्ति अन्ना चाण्डी तथा न्यायमूर्ति एम्. फातिमा बीवी इत्येतयोः अग्रगण्ययोः नारीयोः उल्लेखं च कृतवती।

राष्ट्रपतिः मुर्मु सेंट् टेरेसा-महाविद्यालयस्य स्त्रीशक्तिकरणाय शिक्षया आध्यात्मिक-मूल्यैः च प्रदत्तं योगदानं प्रशंसितवती। सा अवदत् यत् महाविद्यालयेन “स्लेट्” नाम्नी परियोजना आरब्धा, या शिक्षया स्थिरता, नेतृत्वं, स्वायत्तता च संवर्धयति। अस्य परियोजनायाः आरम्भे महाविद्यालयेन राष्ट्रीय-शिक्षा-नीतिः 2020 इत्यस्य उद्देशेषु स्वप्रतिबद्धता प्रदर्शिता। युवान् भारतस्य सतत्-विकास-लक्ष्यैः संयोज्य भविष्य-रोजगारार्थं समर्थान् कर्तुम् अस्य परियोजनायाः उद्देश्याः प्रशंसनीयाः। समारोहे आहत्य 1632 आमन्त्रिताः उपस्थिताः आसन् — तेषु 839 छात्राः, 220 एन.एस्.एस्.-एन.सी.सी. स्वयंसेवकाः, 225 अध्यापकाः, 200 अतिविशिष्टाः अतिथयः च आसन्। राष्ट्रपतिः मुर्मुः केरलस्य चतुर्दिनात्मकं प्रवासं सम्पन्न्य द्वौदण्डे पञ्चदशमिनिटे कोचीन-अन्ताराष्ट्रिय-विमानतटात् भारतीय-वायुसैन्यस्य विशेषविमानेन दिल्लीं प्रत्यागतवती।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता