Enter your Email Address to subscribe to our newsletters

केंद्रीय वित्त मंत्री निर्मला सीतारमणः अददाच्छ्रद्धांजलिम्
मुंबई, 24 अक्टूबरमासः (हि.स.)।
विज्ञापनक्षेत्रात् एका अत्यन्तं दुःखदं समाचारं प्राप्तम्। राष्ट्रस्य ख्यातनाम् तथा सृजनात्मकविज्ञापनस्य प्रतीकं भूत्वा प्रसिद्धः ध्वनिकारकः च विज्ञापनदिग्गजः पीयूष पांडे अष्टविंशतितमे मासे अक्टूबर् 70 वर्षेभ्यः निधनं प्राप्तवान्। भारतस्य विज्ञापनइतिहासे तस्य नाम तादृशतारायाः सदृशं स्थास्यति, यस्य तेजसा सामान्यजनस्य भाषां भावनां च विज्ञापनजगत्याः सह संयोजिता।
केंद्रीयवित्तमंत्री निर्मला सीतारमण तं श्रद्धांजलिं प्रदत्तवन्तः।
पीयूष पांडे केवलं ध्वनिकारकः नासीत्, किन्तु भावनानां कथाकारः अपि आसीत्। 1955 तमे जयपुरनगर्यां जन्म प्राप्तः पीयूषः सामान्यकुटुम्बात् सम्बद्धः आसीत्। नवसहान्वितकुटुम्बे स्थितः, तस्य पितुः कर्म बैंके आसीत्। तथापि पीयूषेण जीवनस्य पन्थाः स्वयमेव निर्धारिताः। कतिचित् क्रीडाङ्गणे क्रिकेटरूपेण, कतिचित् चायपाके, कतिचित् श्रमिकरूपेण जीवनस्य वास्तविकरङ्गानुभवः प्राप्तः। एते अनुभवाः तस्य ध्वन्याः चिन्तनं च पृथिव्यां दृढतया स्थिरं कृत्वा।
केवलं 27 वर्षेभ्यः विज्ञापनजगति प्रविष्टः, ओगिल्वी संस्थायाः सह कार्यारम्भे सः अद्भुतं योगदानं प्रदर्शितवान्। तेन रचितानि श्रुतानि च विज्ञापनानि केवलं विपणनसाधनानि न सन्ति, किन्तु भारतीयजनमानसस्य प्रतिबिम्बं अपि। एशियन पेन्ट्स, कैडबरी, फेविकोल, हचादीनि महतीनाम् संस्थानां विज्ञापनानां माध्यमेन जनानां हृदयेषु स्थानं लब्धम्। सरकारीयअभियानान् अपि सः सरलस्वरस्य प्रभावेन जनसामान्येषु प्रचारितवान्।
“अबकी बार मोदी सरकार” इव राजनीतिकाः अभियानात् “मिले सुर मेरा तुम्हारा” तथा “हर घर कुछ कहता है” इव सांस्कृतिकप्रतिनिधिनः अभियानपर्यन्तं पीयूषस्य ध्वनि भारतीयविज्ञापनस्य पर्यायः आसीत्।
सृजनात्मकजगत् स्वकीयं सच्चमसुरताजं हृद्यं पीयूषं लब्धवान्। तस्य निधनस्मृति: विज्ञापनमनोरञ्जनजगतां दुःखेन आवृतम्। केंद्रीयवित्तमंत्री निर्मला सीतारमण तं श्रद्धांजलिं प्रददातुं लिखितवन्तः – “पीयूष पांडे प्रत्येकदैनिकभाषां, हास्यं, तथा सत्यस्नेहम् विज्ञापनसंचारस्य अंशं कृतवान्।”
सोहेलसेठ् भावोद्ग्रहीतः अभवत् – “इदानीं स्वर्गे मिले सुर मेरा तुम्हारा इत्यस्मिन् आनन्दनृत्यं भविष्यति।”
पीयूष पांडे स्वकीयकृत्येन प्रदर्शितवन्तः यत् विज्ञापन केवलं उत्पादविक्रयस्य साधनं नास्ति, किन्तु भावनानां अभिव्यक्तेः कला अपि। तस्य ध्वनि यद्यपि मौनम्, तस्य संवादाः भारतस्य वायव्यात् अनन्तकालं गुंजन्ति। भारतीयविज्ञापनजगत् अस्य स्तम्भः सदा प्रेरणास्रोतः भविष्यति। तस्य कृत्यस्य संवेदनाः आगामिकला कलाकारान् नवीनस्वप्नानां उड्डयनाय प्रोत्साहयिष्यन्ति।
---------------
हिन्दुस्थान समाचार