Enter your Email Address to subscribe to our newsletters

अरशदवारसी तेषु गण्यमानः कलाकारः अस्ति येन चलचित्रजगत् बिना कस्यचित् गॉडफादर इत्यस्य प्रविष्टम्। सः स्वीयया परिश्रमेण, सरलतया, च उत्कृष्टाभिनयेन प्रेक्षकाणां हृदयेषु विशेषं स्थानं प्राप्तवान्। यदा हास्यनाट्येन जनान् हसितवन्तः अरशदः, तदा गम्भीरपात्रेषु प्रेक्षकाणां श्वासान् निवारयन्तः स एव। एष एव तस्य वास्तविकः परिचयः जातः।
सद्यः एव अक्षयकुमारसहितं ‘जॉली एलएलबी ३’ इति चलचित्रं प्रकाशितम्। यद्यपि तत् चलचित्रं अर्थलाभदृष्ट्या अपेक्षितं फलं न प्राप्तवन्, तथापि अरशदस्य अभिनयः पुनः अपि प्रेक्षकानां प्रशंसां लब्धवान्।
अरशदः एकस्मिन् अन्तर्वार्तालापे अवदत् —
“हास्याभिनेतॄणां महान् क्लेशः एषः एव यत् जनाः तान् केवलं हास्ये एव सीमितान् मन्यन्ते। यदा स एव अभिनेता गम्भीरं पात्रं निर्वहति, तदा प्रेक्षकाणां तं स्वीकर्तुं कालः अपेक्षितः भवति। अनेके कलाकाराः अस्य भित्तेः कारणात् प्रत्यावर्तन्ते। मम भाग्यं शुभं यत् अहं ताम् भित्तिं भेदयितुं समर्थः अभवम्। ‘शहर’ इति चलचित्रात् परं मम आत्मविश्वासः वर्धितः।”
प्रायः सप्तविंशतिवर्षाणि यावत् चलचित्रजगति सक्रियः सन् अरशदः सफलतायाः अपि असफलतायाः च क्रीडनं सूक्ष्मतया अवगतम्। सः वदति —
“यत्किंचित् परिश्रमं कुर्यात्, यदि चलचित्रं न चलति तर्हि कस्यापि न कोऽपि अनुरागः। पुनः यदि चलचित्रं चलति, अपि तु अभिनयः सामान्यः चेत् अपि, सर्वे भवन्तः तव स्तुतिं कुर्वन्ति। अद्य मम कृते ‘हिट्’ वा ‘फ्लॉप्’ न अर्थवान्। उद्योगः जानाति यत् अहम् अत्र स्थातुं आगतः। अद्य न चेत्, श्वः अहं महान् सफलं चलचित्रं दास्यामि इति मम निश्चयः।”
सद्यः अरशदः स्वस्य नूतने चलचित्रे ‘भागवत् चैप्टर् १’ इति नाम्नि चर्चायाम् अस्ति। तस्मिन् चलचित्रे जितेन्द्रः अपि मुख्यभूमिकां वहति। कथा तस्य अपराधिनः विषये प्रवर्तते, यः अपराधं कृत्वा किमपि चिन्हं न त्यजति। अस्मिन् रोचकमार्जारः-मूषकक्रीडारूपे अरशदः वदति —
“थ्रिलर् चलचित्राणां उत्साहः विशेषः भवति। अस्य पटकथया माम् आकर्षितवती। मम पात्रं तं शाठ्येन अपराधिनं ग्रहीतुं प्रयत्नं कुर्वति, यं ग्रहीतुं नाम असम्भवम्। एषा एव चुनौती अस्य चलचित्रस्य शक्तिः अस्ति।”
आगामिषु चलचित्रेषु कतारं दर्शयन् अरशदः वदति यत् ‘पात्रविन्यासः’ अर्धजयं समानम्। शीघ्रं सः ‘हक्’ इति चलचित्रे दृश्यः भविष्यति। तदनन्तरं फरहानखत्रस्य ‘१२० बहादुर्’ इति चलचित्रे च अक्षयकुमारस्य प्रमुखे ‘वेलकम् टु द जंगल्’ इति महत् चलचित्रं अपि तस्य नाम्ना सम्बद्धम्। अरशदवारस्याः विश्वासः स्पष्टः — “प्रेक्षकाणां प्रेम एव मम वास्तविकं पारितोषिकम्। तस्मात् एतादृशात् ‘जॉली एलएलबी’ महत्तरं मम कृते नास्ति।”
हिन्दुस्थान समाचार / अंशु गुप्ता