छठमहापर्व -: प्रकृतेः, पवित्रतायाः प्रार्थनायाश्च अलौकिकं लोकपर्वम्
छठमहापर्वविशेषः (25-28 अक्तूबर) - योगेशकुमारगोयलः आस्था–निष्ठयोः सङ्गमे प्रकटं लोकमहापर्वं ‘छठ्’ इति विख्यातम् उत्तरभारते विशेषतः बिहारझारखण्ड–पूर्व–उत्तरप्रदेशप्रदेशेषु च नेपालस्य अधोपर्वतीयप्रदेशेषु च अत्यन्तं श्रद्धया आचर्यते। एषः महापर्वः सू
योगेश कुमार गोयल


छठमहापर्वविशेषः (25-28 अक्तूबर)

- योगेशकुमारगोयलः

आस्था–निष्ठयोः सङ्गमे प्रकटं लोकमहापर्वं ‘छठ्’ इति विख्यातम् उत्तरभारते विशेषतः बिहारझारखण्ड–पूर्व–उत्तरप्रदेशप्रदेशेषु च नेपालस्य अधोपर्वतीयप्रदेशेषु च अत्यन्तं श्रद्धया आचर्यते। एषः महापर्वः सूर्यदेवाय, तस्यै पत्न्यै उषायै प्रत्यूषायै च, तथा प्रकृतेः जलस्य, वायोः च पूजनार्थं समर्प्यते। सूर्यस्य शक्तिद्वयम् — उषा–प्रत्यूषे च — तस्य तेजः–स्रोतौ इति मान्यते, अतः षष्ठपूजायां सूर्यदेवस्य सह षष्ठी–मातुः, उषायाः, प्रत्यूषायाः च आराधना क्रियते। षष्ठीदेवी एव “छठ्–मैया” इति प्रसिद्धा, या निःसन्तानान् अपि सन्तानान् ददाति, विद्यमान–सन्तानानां च रक्षां कृत्वा दीर्घायुष्यं प्रयच्छति। पुराणेषु षष्ठी–देव्याः अन्यं नाम ‘कात्यायनी’ इति निर्दिष्टम्, या नवरात्रस्य षष्ठ्यां पूज्यते। मान्यते यत् छठ्–महापर्वे सूर्योपासना कृत्वा षष्ठी–माता प्रसन्ना भूत्वा परिवारस्य सुख–समृद्धिं, आरोग्यं, ऐश्वर्यं च प्रददाति।

अस्मिन् वर्षे अक्तूबर्–मासस्य पञ्चविंशे दिने ‘नहाय–खाय’ इत्यस्मात् आरभ्य चतुर्दिनात्मकं कार्तिक–छठ्–व्रतं आरभ्यते। अस्मिन् दिने व्रतीजनाः नियमपूर्वकं सात्त्विकं भोजनं कृत्वा प्रसादरूपेण ग्रहणं कुर्वन्ति। एतस्मिन्नेव दिने षष्ठी–व्रतस्य सङ्कल्पः कर्तव्यः इति विधानम् अस्ति। छठी–मैया–आदित्य–देवयोः च ध्यानं कृत्वा गीतैः तयोः आह्वानम् अपि परम्परायां वर्तते।

षड्विंशे दिने ‘खरना’ इति संस्कारः विधीयते। व्रतीजनाः तस्मिन् दिने निष्कामभावेन खीरस्य प्रसादं निर्माय षष्ठी–मातायै नैवेद्यं ददाति। तत् प्रसादं गृह–जनैः, बन्धुभिः, समीपवर्तिभिः च सह आहुत्याः रूपेण विभज्यते। श्रद्धा अस्ति यत् खरना–प्रसादस्य सेवनात् दुःखानि दूरं गच्छन्ति, षष्ठी–मैया सर्वाः मनोकामनाः पूरयन्ति।

सप्तविंशे दिने अस्ताचलगामिनं सूर्यं प्रति सायंकाले अर्घ्यं दत्तं भवति। अस्मिन् दिने विशेषतः परिवार–कल्याणार्थं, सन्तान–वृद्ध्यर्थं च आदित्यदेवस्य कृते प्रार्थनारूपेण अर्घ्यदान–समर्पणस्य दिनम्। श्रद्धा अस्ति यत् अस्तमय–सूर्याय जलार्पणेन दिनकरः व्रतीजनान् कृपया आशीर्भिः पूरयति।

अष्टाविंशे दिने उदयमानाय सूर्याय प्रातःकाले अर्घ्यं समर्प्यते। तस्मिन् दिने व्रतीजनाः दीननाथस्य उदित–स्वरूपं दृष्ट्वा आरोग्य–सौभाग्य–सन्तोष–कामनां कुर्वन्ति। परिवारजनाः अपि अघ्र्यं दत्वा व्रतीजनानां प्रति निष्ठां दर्शयन्ति। ततः छठ्–प्रसादं घाटे एव ग्रहणं कृत्वा पारण–विधिना व्रत–समापनं भवति।

इदं नियमसंयमतपस्यायाः महापर्वः चतुर्दिनात्मकः सन्, अस्य तयारी सप्ताहेषु पूर्वमेव आरभ्यते। षष्ठी–तिथौ प्रचलितं एतत् पर्वं प्रारम्भतः बिहार–पूर्वाञ्चल–प्रदेशयोः उत्पन्नं मन्यते, परन्तु अधुना भारतस्य अन्येषु प्रदेशेषु, विदेशेषु अपि, भक्तिभावेन आचर्यते।

पौराणिकदृष्ट्या षष्ठी–मैया सूर्यदेवस्य भगिनी इति ख्यातिः। प्रातःकाले उषां प्रति, सायंकाले प्रत्यूषां प्रति अर्घ्यं समर्प्यते। कार्तिक–शुक्ल–पक्ष–षष्ठ्यां एतत् महापर्वः सम्पद्यते, अतः ‘छठ्’ इति नाम लभते। चतुर्दिनात्मकस्य अस्य व्रतस्य क्रमः — चतुर्थ्यां ‘नहाय–खाय’, पञ्चम्यां ‘खरना’, षष्ठ्यां अस्तमान–सूर्याय अर्घ्यदानम्, सप्तम्यां उदित–सूर्योपासना इति।

छठ्–प्रसादे सामान्यतः चावल–लड्डुकाः निर्मीयन्ते। बांस–पिटकायां फल–मिष्ठानानि सज्जयित्वा तस्याः पूजनं क्रियते। व्रती–महिलाः सूर्य–अर्घ्यदानाय सरः, नदी, अथवा घाटं प्रति गत्वा स्नानं कृत्वा अस्तमान–सूर्यस्य आराधनां कुर्वन्ति, अनन्तरं उदय–सूर्ये अर्घ्यं दत्वा प्रसादं वितर्य व्रतं समापयन्ति। एषः पर्वः वस्तुतः जीवन–दातृ–सूर्यदेवस्य कृते कृतज्ञता–प्रकाशनस्य महान् उत्सवः अस्ति।

छठ्–महापर्वस्य उत्पत्त्यर्थं अनेकाः आख्यानानि प्रसिद्धानि। एकस्मिन् मतानुसारं लोक–मातृका–षष्ठ्याः आद्य–पूजा सूर्यदेवेन एव कृता। सूर्यः ज्योतिषे सर्व–ग्रहाणां नायकः इति स्वीक्रियते, अतः यदि केवलं सूर्योपासना क्रियते, तर्हि समस्त–ग्रह–प्रसन्नता लभ्यते इति श्रद्धा। प्रथमतः महाबली–कर्णः सूर्यदेवस्य भक्तः आसीत्, सः प्रतिदिनं कमर–पर्यन्तं जलस्थः सन् अर्घ्यं ददाति स्म। सूर्यकृपया एव सः महायोद्धा जातः।

अन्यस्मिन् आख्याने देवमाता अदितिः देवासुर–युद्धे पराजय–शोकात् तेजस्विनं पुत्रं लब्धुम् इच्छन्ती देवारण्ये सूर्य–मन्दिरे षष्ठी–देवीं आराधयत्। तस्या आराधनया प्रसन्ना षष्ठी–मैया तेजोमय–पुत्र–प्राप्तेः वरं दत्तवती, ततः अदित्या आदित्य–भगवान् उत्पन्नः, येन देवाः असुरान् विजित्य जयम् अलभन्त। तस्मात् कालात् एषः महापर्वः प्रवृत्तः।

महाभारत–कालेऽपि एतत् पर्वं सम्बद्धम्। द्रौपदी–देवी श्रीकृष्णस्य निर्देशेन छठ्–व्रतं कृत्वा षष्ठी–मैया–आशीर्वादेन पाण्डवानां राज्यम् पुनः प्राप्तवती इति पुराणेषु वर्ण्यते।

छठ्–पूजायां नद्यः, तालाः, सरांसि च स्वच्छीकृत्य उपासना क्रियते। एषः पर्वः पर्यावरण–संरक्षणस्य अपि आदर्शः अस्ति, यतः जल–स्रोतसां समीपे शुचिता–संरक्षणं अनिवार्यं मन्यते। अतः छठ्–महापर्वः सर्वाधिकं पर्यावरण–स्नेही हिन्दु–उत्सवः इति परिगण्यते।

(लेखकः, स्वतंत्रटिप्पणीकारः अस्ति।)

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता