Enter your Email Address to subscribe to our newsletters

रायपुरम् , 24 अक्टूबरमासः (हि.स.)। प्रथमे नवम्बर 2000 तमे दिवसे छत्तीसगढराज्यस्य गठनं सम्पन्नम्। छत्तीसगढस्य पञ्चविंशतितमं स्थापना-दिवसोत्सवम् उत्साहेन महता आचर्यते। अस्यै एव परम्परायै अनुगत्य मुख्यमन्त्री विष्णुदेवः सायः अद्य शुक्रवासरे राज्योत्सव–2025 इत्यस्य तयारीणां निरीक्षणार्थं नवं रायपुरं गमिष्यन्ति।
मुख्यमन्त्रिकार्यालयतः प्राप्तया सूचनया अनुसारं मुख्यमन्त्री सायः प्रातः 11.00 वादने सिविल लाइन रायपुरस्थितमुख्यमन्त्रिगृहात् प्रस्थानं करिष्यति। 11.25 वादने नवं रायपुरस्थितं राज्योत्सव-मेला-स्थलं प्राप्त्वा तत्र 1.00 वादनपर्यन्तं राज्योत्सवस्य सिद्धानां निरीक्षणं करिष्यति। तस्मिन् समये ते मंचव्यवस्था, दर्शकदीर्घा, सुरक्षा, यातायातव्यवस्था च सांस्कृतिककार्यक्रमाणां सिद्धताः अवलोकयिष्यति।
निरीक्षणानन्तरं ते 1.00 वादने मेला-स्थलात् मंत्रालयं महानदी भवनं प्रति प्रस्थितः भविष्यति। 1.10 वादने मंत्रालयं प्राप्त्वा 5.00 वादनपर्यन्तं कार्यालयीनकार्यार्थं तत्र व्यस्ताः भविष्यन्ति। ततः मंत्रालयात् निर्गत्य 5.20 वादने मुख्यमन्त्रिगृहं रायपुरं प्रति प्रत्यागमिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता