Enter your Email Address to subscribe to our newsletters

बलरामपुरम्, 24 अक्टूबरमासः (हि.स.)।छत्तीसगढराज्यस्य बलरामपुरजिले स्थितस्य रामानुजगञ्जनगरस्य जीवनरेखा इति प्रसिद्धा कन्हरनदी पुनः स्वस्य पावनस्वरूपं प्राप्तुं दिशि महत् पादं निरूपितं जातम्। नगरपालिकया नदीस्वच्छतां दृष्ट्वा एवं प्रकारः अवलम्बितः, येन आस्था अपि स्थिरा भवेत्, नदी च अप्रदूषिता तिष्ठेत्।
कन्हरनदी, या उत्तरवाहिनीत्वेन गङ्गातुल्या पवित्रा इति मन्यते, अतीतेषु दिनेṣu भक्तानां असावधानतया मलिनतां प्राप्तवती। पूजनानन्तरं पुष्प–मालादिसामग्र्यः प्रत्यक्षं नदीमध्ये निक्षिप्यमाणाः आसन्, येन तस्याः जलं दूषितं जातम्, घाटेषु च कचराजालानि संचितानि।
माध्यमेषु समाचारप्रकाशनानन्तरं नगरपालिका सजगाभवत्। अद्य तु अस्य निषेधाय नूतना व्यवस्था आरब्धा। प्रशासनस्य पहलया भक्तेभ्यः आवाहनं कृतम् यत् ते पूजनसामग्रीं प्रत्यक्षं नदीमध्ये न क्षिपेयुः, किन्तु एनीकटस्य अधः अथवा निर्दिष्टेषु स्थानेषु एव स्थापयन्तु।
नगरपालिका-अध्यक्षः रमनअग्रवालः मुख्यनगरपालिका-अधिकारी च सुधीरकुमारः स्वयमेव स्थलम् आगत्य घाटानां निरीक्षणं कृतवन्तौ। तौ स्वच्छतास्थितेः अवलोकनं कृतवन्तौ, कर्मचारिणः च नित्यनिगराणीं कर्तुम् आदेशं दत्तवन्तौ। अध्यक्षेन अग्रवालेन उक्तं — “कन्हरनदी अस्माकं सांस्कृतिकधरोहरः अस्ति, तां स्वच्छां रक्षितुं सर्वेषां दायित्वम्।” नगरपालिका निरन्तरं घाटस्वच्छतां जागरूकतायाः च अभियानं चालयिष्यति।
नगरपालिकायाः अस्य अभियानस्य फलम् अद्य शुक्रवासरस्य प्रातः एव दृष्टिगोचरं जातम्, यत्र बहवः श्रद्धालवः नियमान् पालयन्तः पूजनसामग्रीं निर्दिष्टेषु स्थानेषु एव निक्षिपन्ति। तेन घाटानां शोभा नदीजलस्य च निर्मलता पूर्वत एव अधिकं दृष्टुम् आरब्धम्।
उल्लेखनीयं यत् नगरपालिकायाः एषा पहल न केवलं पर्यावरणसंरक्षणस्य दिशि प्रशंसनीयं पादं, किन्तु प्रशासनस्य जनसमूहस्य च संयुक्तेन प्रयत्नेन आस्था स्वच्छता च इत्येतयोः सम्यक् सन्तुलनस्य उदाहरणम् अपि प्रदत्तम्।
---------------
हिन्दुस्थान समाचार